| RArṇ, 4, 37.2 |
| kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // | Kontext |
| RCint, 8, 5.1 |
| valmīkakūpatarutalarathyādevālayaśmaśāneṣu / | Kontext |
| RCūM, 14, 203.2 |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Kontext |
| RCūM, 15, 12.2 |
| śatayojananimne'sau nyapatatkūpake khalu // | Kontext |
| RCūM, 15, 13.2 |
| snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / | Kontext |
| RCūM, 3, 1.2 |
| sarvauṣadhamaye deśe ramye kūpasamanvite // | Kontext |
| RCūM, 5, 141.1 |
| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext |
| RPSudh, 1, 13.2 |
| tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // | Kontext |
| RPSudh, 1, 14.2 |
| tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena // | Kontext |
| RPSudh, 1, 18.1 |
| kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / | Kontext |
| RRĂ…, V.kh., 3, 18.4 |
| kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // | Kontext |
| RRS, 7, 1.2 |
| sarvauṣadhimaye deśe ramye kūpasamanvite // | Kontext |