| ÅK, 1, 26, 198.1 | 
	| prakāśāyāṃ prakurvīta yadi vāṅgāralepanam / | Kontext | 
	| RArṇ, 13, 12.2 | 
	| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // | Kontext | 
	| RArṇ, 15, 201.3 | 
	| prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ // | Kontext | 
	| RArṇ, 16, 15.2 | 
	| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Kontext | 
	| RArṇ, 16, 19.2 | 
	| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Kontext | 
	| RArṇ, 4, 39.1 | 
	| prakāśamūṣā deveśi śarāvākārasaṃyutā / | Kontext | 
	| RHT, 16, 10.1 | 
	| bījena triguṇena tu sūtakamanusārayetprakāśastham / | Kontext | 
	| RHT, 16, 22.1 | 
	| sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā / | Kontext | 
	| RHT, 18, 70.1 | 
	| paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat / | Kontext | 
	| RKDh, 1, 1, 218.2 | 
	| prakāśāyāṃ prakurvīta yadi vāṃgāralepanam // | Kontext | 
	| RPSudh, 2, 55.1 | 
	| tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam / | Kontext | 
	| RRÅ, V.kh., 7, 28.1 | 
	| prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ / | Kontext |