| ÅK, 1, 26, 151.2 |
| mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet // | Kontext |
| ÅK, 1, 26, 171.1 |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / | Kontext |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Kontext |
| RAdhy, 1, 158.1 |
| mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake / | Kontext |
| RAdhy, 1, 164.1 |
| mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / | Kontext |
| RAdhy, 1, 198.1 |
| sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam / | Kontext |
| RAdhy, 1, 198.2 |
| pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // | Kontext |
| RAdhy, 1, 199.1 |
| sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ / | Kontext |
| RAdhy, 1, 228.1 |
| tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm / | Kontext |
| RAdhy, 1, 256.1 |
| pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate / | Kontext |
| RAdhy, 1, 361.2 |
| kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām // | Kontext |
| RAdhy, 1, 385.2 |
| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Kontext |
| RAdhy, 1, 423.1 |
| pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā / | Kontext |
| RArṇ, 11, 129.1 |
| mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha / | Kontext |
| RArṇ, 11, 129.1 |
| mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha / | Kontext |
| RArṇ, 4, 40.2 |
| pidhānakasamāyuktā kiṃcid unnatamastakā // | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCūM, 5, 19.1 |
| tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / | Kontext |
| RCūM, 5, 35.2 |
| pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam // | Kontext |
| RCūM, 5, 36.1 |
| pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam / | Kontext |
| RCūM, 5, 69.2 |
| pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // | Kontext |
| RCūM, 5, 73.1 |
| adhaḥśikhena pūrvoktapidhānena pidhāya ca / | Kontext |
| RCūM, 5, 75.2 |
| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Kontext |
| RCūM, 5, 86.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RCūM, 5, 88.2 |
| svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RCūM, 5, 99.1 |
| mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam / | Kontext |
| RCūM, 5, 120.1 |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / | Kontext |
| RKDh, 1, 1, 62.1 |
| tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam / | Kontext |
| RKDh, 1, 1, 128.2 |
| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Kontext |
| RKDh, 1, 1, 129.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RKDh, 1, 1, 153.2 |
| vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet // | Kontext |
| RPSudh, 1, 63.1 |
| pidhānena yathā samyak mudritaṃ mṛtsnayā khalu / | Kontext |
| RPSudh, 1, 122.2 |
| anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // | Kontext |
| RPSudh, 1, 127.2 |
| pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // | Kontext |
| RPSudh, 10, 38.2 |
| upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam // | Kontext |
| RPSudh, 2, 61.2 |
| pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // | Kontext |
| RPSudh, 2, 86.2 |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext |
| RPSudh, 3, 24.2 |
| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext |
| RRÅ, V.kh., 20, 100.1 |
| tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca / | Kontext |
| RRS, 10, 5.1 |
| mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam / | Kontext |
| RRS, 10, 25.1 |
| mūṣā yā gostanākārā śikhāyuktapidhānakā / | Kontext |
| RRS, 9, 76.2 |
| svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / | Kontext |
| ŚdhSaṃh, 2, 12, 26.1 |
| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext |