| ÅK, 1, 26, 118.1 | 
	|   hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Kontext | 
	| ÅK, 1, 26, 176.2 | 
	|   mañjūṣākāramūṣā yā nimnatāyāmavistarā // | Kontext | 
	| ÅK, 1, 26, 210.2 | 
	|   kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // | Kontext | 
	| ÅK, 1, 26, 213.1 | 
	|   dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Kontext | 
	| ÅK, 1, 26, 223.2 | 
	|   nimnavistarataḥ kuṇḍe dvihaste caturaśrake // | Kontext | 
	| ÅK, 1, 26, 226.1 | 
	|   rājahastapramāṇena caturaśraṃ ca nimnakam / | Kontext | 
	| BhPr, 2, 3, 22.1 | 
	|   gambhīre vistṛte kuṇḍe dvihaste caturasrake / | Kontext | 
	| BhPr, 2, 3, 25.1 | 
	|   sapādahastamānena kuṇḍe nimne tathāyate / | Kontext | 
	| BhPr, 2, 3, 33.1 | 
	|   bhāṇḍe vitastigambhīre madhye nihitakūpike / | Kontext | 
	| RArṇ, 4, 41.2 | 
	|   saiva chidrānvitā mandā gambhīrā sāraṇocitā // | Kontext | 
	| RCint, 3, 158.2 | 
	|   saiva chidrānvitā madhye gambhīrā sāraṇocitā // | Kontext | 
	| RCint, 8, 21.1 | 
	|   tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / | Kontext | 
	| RCūM, 14, 200.2 | 
	|   sārdhahastapravistāre nimne garte sugarttake // | Kontext | 
	| RCūM, 15, 12.2 | 
	|   śatayojananimne'sau nyapatatkūpake khalu // | Kontext | 
	| RCūM, 5, 6.2 | 
	|   vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // | Kontext | 
	| RCūM, 5, 9.2 | 
	|   caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // | Kontext | 
	| RCūM, 5, 10.2 | 
	|   lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ // | Kontext | 
	| RCūM, 5, 18.2 | 
	|   caturaṅgulavistāranimnayā dṛḍhabaddhayā // | Kontext | 
	| RCūM, 5, 20.2 | 
	|   sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // | Kontext | 
	| RCūM, 5, 136.1 | 
	|   kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / | Kontext | 
	| RCūM, 5, 138.2 | 
	|   dvādaśāṅgulanimnā yā prādeśapramitā tathā // | Kontext | 
	| RCūM, 5, 148.1 | 
	|   nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Kontext | 
	| RCūM, 5, 150.2 | 
	|   rājahastapramāṇena caturasraṃ ca nimnakam // | Kontext | 
	| RHT, 16, 9.1 | 
	|   tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam / | Kontext | 
	| RHT, 16, 11.1 | 
	|   kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca / | Kontext | 
	| RHT, 5, 9.1 | 
	|   vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Kontext | 
	| RKDh, 1, 1, 11.2 | 
	|   caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ // | Kontext | 
	| RKDh, 1, 1, 18.1 | 
	|   lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ / | Kontext | 
	| RKDh, 1, 1, 37.2 | 
	|   bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Kontext | 
	| RKDh, 1, 1, 60.2 | 
	|   cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / | Kontext | 
	| RKDh, 1, 1, 62.1 | 
	|   tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam / | Kontext | 
	| RKDh, 1, 1, 71.5 | 
	|   sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / | Kontext | 
	| RKDh, 1, 1, 98.1 | 
	|   caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam / | Kontext | 
	| RKDh, 1, 1, 194.1 | 
	|   mañjūṣākāramūṣā yā nimnatākāravistarā / | Kontext | 
	| RPSudh, 1, 38.2 | 
	|   vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam // | Kontext | 
	| RPSudh, 1, 122.2 | 
	|   anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // | Kontext | 
	| RPSudh, 10, 27.1 | 
	|   ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā / | Kontext | 
	| RPSudh, 10, 38.1 | 
	|   vitastipramitā nimnā prādeśapramitā tathā / | Kontext | 
	| RPSudh, 2, 68.1 | 
	|   dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam / | Kontext | 
	| RPSudh, 3, 29.1 | 
	|   avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam / | Kontext | 
	| RPSudh, 4, 85.2 | 
	|   caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Kontext | 
	| RRÅ, V.kh., 3, 25.2 | 
	|   saiva chidrānvitā madhyagambhīrā sāraṇocitā // | Kontext | 
	| RRS, 10, 41.1 | 
	|   kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Kontext | 
	| RRS, 10, 43.1 | 
	|   dvādaśāṅgulanimnā yā prādeśapramitā tathā / | Kontext | 
	| RRS, 10, 51.1 | 
	|   nimnavistarataḥ kuṇḍe dvihaste caturasrake / | Kontext | 
	| RRS, 10, 53.1 | 
	|   rājahastapramāṇena caturasraṃ ca nimnakam / | Kontext | 
	| RRS, 9, 34.1 | 
	|   bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / | Kontext | 
	| RRS, 9, 81.1 | 
	|   utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Kontext | 
	| RRS, 9, 83.2 | 
	|   caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // | Kontext |