| BhPr, 2, 3, 174.2 |
| yathocitānupānena sarvakarmasu yojayet // | Kontext |
| BhPr, 2, 3, 206.3 |
| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // | Kontext |
| BhPr, 2, 3, 226.2 |
| anupānānyanekāni yathāyogyaṃ prayojayet // | Kontext |
| RArṇ, 11, 79.1 |
| kumārastu raso devi na samartho rasāyane / | Kontext |
| RArṇ, 11, 79.2 |
| yauvanastho raso devi kṣamo dehasya rakṣaṇe // | Kontext |
| RArṇ, 16, 21.2 |
| gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // | Kontext |
| RArṇ, 4, 41.2 |
| saiva chidrānvitā mandā gambhīrā sāraṇocitā // | Kontext |
| RArṇ, 4, 42.2 |
| bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā // | Kontext |
| RArṇ, 4, 44.2 |
| raktavargakṛtālepā sarvaśuddhiṣu śobhanā // | Kontext |
| RArṇ, 4, 45.2 |
| śuklavargakṛtālepā śuklaśuddhiṣu śobhanā // | Kontext |
| RCint, 8, 144.2 |
| kathitamapi heyam auṣadham ucitam upādeyam anyad api // | Kontext |
| RCint, 8, 153.2 |
| cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ // | Kontext |
| RCūM, 14, 71.2 |
| nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām // | Kontext |
| RCūM, 14, 76.1 |
| pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / | Kontext |
| RCūM, 14, 123.1 |
| tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam / | Kontext |
| RCūM, 14, 143.2 |
| caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam // | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RCūM, 5, 85.1 |
| dhūpayecca yathāyogyai rasairuparasairapi / | Kontext |
| RCūM, 5, 102.2 |
| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Kontext |
| RCūM, 5, 130.1 |
| dehalyadho vidhātavyaṃ dhamanāya yathocitam / | Kontext |
| RHT, 11, 8.2 |
| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Kontext |
| RMañj, 1, 29.2 |
| yuktaṃ sarvasya sūtasya taptakhalve vimardanam // | Kontext |
| RPSudh, 1, 72.1 |
| kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi / | Kontext |
| RPSudh, 4, 44.1 |
| lehayenmadhusaṃyuktam anupānair yathocitaiḥ / | Kontext |
| RPSudh, 7, 7.2 |
| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Kontext |
| RRĂ…, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext |
| RRĂ…, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext |
| RRĂ…, V.kh., 20, 9.2 |
| jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // | Kontext |
| RRĂ…, V.kh., 20, 57.3 |
| jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ // | Kontext |
| RRĂ…, V.kh., 3, 25.2 |
| saiva chidrānvitā madhyagambhīrā sāraṇocitā // | Kontext |
| RRĂ…, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext |
| RRS, 10, 35.1 |
| dehalyadho vidhātavyaṃ dhamanāya yathocitam / | Kontext |
| RRS, 10, 92.1 |
| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Kontext |
| RRS, 5, 62.3 |
| rase rasāyane tāmraṃ yojayedyuktamātrayā // | Kontext |
| RRS, 5, 203.3 |
| dehalohakarī proktā yuktā rasarasāyane // | Kontext |
| RRS, 9, 15.2 |
| yuktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ // | Kontext |
| RRS, 9, 73.1 |
| dhūpayecca yathāyogyairanyairuparasairapi / | Kontext |
| ŚdhSaṃh, 2, 11, 97.2 |
| bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 104.2 |
| iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet // | Kontext |