| BhPr, 2, 3, 170.1 | 
	| kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / | Kontext | 
	| RAdhy, 1, 195.1 | 
	| jālaṃ kārayatā sūte vastrānniḥsarate punaḥ / | Kontext | 
	| RArṇ, 4, 52.1 | 
	| na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ / | Kontext | 
	| RArṇ, 6, 86.1 | 
	| lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / | Kontext | 
	| RCint, 6, 36.2 | 
	| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Kontext | 
	| RRĂ…, V.kh., 13, 84.3 | 
	| strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 30.2 | 
	| kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // | Kontext |