| RArṇ, 12, 147.2 |
| prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet // | Kontext |
| RArṇ, 12, 268.1 |
| niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / | Kontext |
| RArṇ, 13, 28.2 |
| vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam // | Kontext |
| RArṇ, 13, 29.2 |
| nāgasya prativāpena śatāṃśe stambhanaṃ bhavet // | Kontext |
| RArṇ, 13, 30.2 |
| vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ // | Kontext |
| RArṇ, 17, 88.1 |
| prativāpaniṣiktaśca krameṇānena rañjitaḥ / | Kontext |
| RArṇ, 4, 53.1 |
| pratīvāpaḥ purā yojyo niṣekas tadanantaram / | Kontext |
| RArṇ, 4, 53.2 |
| chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ / | Kontext |
| RArṇ, 7, 132.2 |
| kurute prativāpena balavajjalavat sthiram // | Kontext |
| RArṇ, 7, 136.2 |
| prativāpena lohāni drāvayet salilopamam // | Kontext |
| RArṇ, 8, 67.1 |
| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Kontext |
| RArṇ, 8, 72.2 |
| vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ / | Kontext |
| RCint, 3, 172.1 |
| catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā / | Kontext |
| RHT, 18, 6.1 |
| dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā / | Kontext |
| RHT, 5, 50.2 |
| triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam // | Kontext |
| RKDh, 1, 2, 19.2 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Kontext |
| RRÅ, V.kh., 10, 30.2 |
| tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ / | Kontext |
| RRÅ, V.kh., 10, 34.1 |
| vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ / | Kontext |
| RRÅ, V.kh., 17, 45.2 |
| drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet // | Kontext |
| RRÅ, V.kh., 4, 104.1 |
| anena pūrvatārasya drutasya prativāpanam / | Kontext |
| RRÅ, V.kh., 4, 106.2 |
| pūrvatāre drute deyaḥ prativāpaḥ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 4, 107.1 |
| saptaviṃśatime vāpe tattāraṃ kāñcanaṃ bhavet / | Kontext |
| RRÅ, V.kh., 8, 7.2 |
| drute vaṅge pradātavyaṃ prativāpaṃ ca secayet // | Kontext |
| RRS, 5, 17.2 |
| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Kontext |