RArṇ, 17, 114.1 |
madhutailaghṛtaiścaiva vatsamūtre niṣecanāt / | Kontext |
RArṇ, 4, 53.2 |
chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ / | Kontext |
RCint, 3, 31.2 |
sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi // | Kontext |
RCint, 6, 10.3 |
vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Kontext |
RCūM, 14, 48.1 |
viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Kontext |
RKDh, 1, 2, 18.2 |
chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ // | Kontext |
RRÅ, V.kh., 20, 67.1 |
ityevaṃ saptadhā kuryāllepatāpaniṣecanam / | Kontext |
RRÅ, V.kh., 3, 31.1 |
secanāntaṃ punaḥ kuryādekaviṃśativārakam / | Kontext |
RRÅ, V.kh., 6, 16.1 |
secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet / | Kontext |