| RArṇ, 17, 114.1 |
| madhutailaghṛtaiścaiva vatsamūtre niṣecanāt / | Kontext |
| RArṇ, 4, 53.2 |
| chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ / | Kontext |
| RCint, 3, 31.2 |
| sṛṣṭyambujaṃ vinikṣipya tatra tanmajjanāvadhi // | Kontext |
| RCint, 6, 10.3 |
| vārān dvādaśa tacchudhyellepāttāpācca secanāt // | Kontext |
| RCūM, 14, 48.1 |
| viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Kontext |
| RKDh, 1, 2, 18.2 |
| chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ // | Kontext |
| RRÅ, V.kh., 20, 67.1 |
| ityevaṃ saptadhā kuryāllepatāpaniṣecanam / | Kontext |
| RRÅ, V.kh., 3, 31.1 |
| secanāntaṃ punaḥ kuryādekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 6, 16.1 |
| secanaṃ drāvaṇaṃ caiva saptavārāṇi kārayet / | Kontext |