| ÅK, 1, 25, 76.1 |
| salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / | Kontext |
| BhPr, 1, 8, 8.1 |
| dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Kontext |
| RArṇ, 11, 49.0 |
| pūrvābhiṣekayogena garbhe dravati mardanāt // | Kontext |
| RArṇ, 12, 43.2 |
| jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // | Kontext |
| RArṇ, 17, 29.2 |
| saptāhaṃ sthāpayettāre niṣekād raktivardhanam // | Kontext |
| RArṇ, 17, 30.1 |
| yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / | Kontext |
| RArṇ, 17, 97.3 |
| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Kontext |
| RArṇ, 17, 107.1 |
| kṣārodakaniṣekācca tadvad bījamanekadhā / | Kontext |
| RArṇ, 17, 108.2 |
| guḍastilasamāyukto niṣekāt mṛdukārakaḥ // | Kontext |
| RArṇ, 17, 111.2 |
| niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 17, 117.2 |
| niṣekāt kurute hema bālārkasadṛśaprabham // | Kontext |
| RArṇ, 17, 136.2 |
| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Kontext |
| RArṇ, 4, 53.3 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // | Kontext |
| RArṇ, 4, 53.3 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // | Kontext |
| RArṇ, 4, 54.1 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Kontext |
| RArṇ, 7, 117.3 |
| niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // | Kontext |
| RCint, 6, 13.1 |
| ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Kontext |
| RCūM, 4, 77.2 |
| salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // | Kontext |
| RHT, 8, 11.1 |
| raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Kontext |
| RKDh, 1, 2, 19.1 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / | Kontext |
| RKDh, 1, 2, 19.1 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / | Kontext |
| RKDh, 1, 2, 19.2 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Kontext |
| RRÅ, V.kh., 13, 1.2 |
| sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Kontext |
| RRÅ, V.kh., 13, 100.3 |
| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRÅ, V.kh., 14, 35.1 |
| bhāvayedabhiṣekeṇa pūrvavatśatavārakam / | Kontext |
| RRÅ, V.kh., 15, 124.1 |
| pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat / | Kontext |
| RRS, 8, 55.2 |
| salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // | Kontext |