| RArṇ, 11, 170.2 | 
	| dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet // | Kontext | 
	| RArṇ, 12, 367.1 | 
	| jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī / | Kontext | 
	| RArṇ, 4, 58.1 | 
	| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / | Kontext | 
	| RArṇ, 8, 54.2 | 
	| adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt // | Kontext | 
	| RājNigh, 13, 166.2 | 
	| trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // | Kontext | 
	| RCint, 8, 121.1 | 
	| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Kontext | 
	| RRĂ…, V.kh., 19, 29.2 | 
	| gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // | Kontext |