| RArṇ, 12, 282.1 | 
	| śrīśaile śrīvanaprānte paryaṅkākhye śilātale / | Kontext | 
	| RArṇ, 4, 59.2 | 
	| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Kontext | 
	| RArṇ, 7, 20.1 | 
	| śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam / | Kontext | 
	| RCūM, 10, 60.3 | 
	| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // | Kontext | 
	| RCūM, 11, 105.1 | 
	| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Kontext | 
	| RHT, 10, 3.2 | 
	| śreṣṭhaṃ tadaśma śailodakaṃ prāpya // | Kontext | 
	| RPSudh, 4, 60.1 | 
	| yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Kontext | 
	| RPSudh, 4, 61.1 | 
	| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / | Kontext | 
	| RPSudh, 6, 87.1 | 
	| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 92.2 | 
	| śilājatu samānīya grīṣmataptaśilācyutam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 94.1 | 
	| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Kontext |