| ÅK, 1, 26, 48.2 |
| gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // | Kontext |
| ÅK, 1, 26, 77.2 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam // | Kontext |
| ÅK, 1, 26, 178.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext |
| ÅK, 1, 26, 202.2 |
| rājahastasamutsedhā tadardhāyāmavistarā // | Kontext |
| RArṇ, 4, 60.1 |
| sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / | Kontext |
| RCūM, 5, 6.1 |
| utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān / | Kontext |
| RCūM, 5, 48.2 |
| gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // | Kontext |
| RCūM, 5, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // | Kontext |
| RCūM, 5, 68.1 |
| vitastipramitotsedhāṃ tatastatra niveśayet / | Kontext |
| RCūM, 5, 68.2 |
| apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām // | Kontext |
| RCūM, 5, 79.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RCūM, 5, 126.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext |
| RCūM, 5, 128.1 |
| rājahastasamutsedhā tadardhāyāmavistarā / | Kontext |
| RCūM, 5, 143.1 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Kontext |
| RCūM, 5, 154.1 |
| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Kontext |
| RHT, 2, 9.1 |
| aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam / | Kontext |
| RHT, 5, 9.2 |
| tasyoparyādeyā kaṭorikā cāṅgulotsedhā // | Kontext |
| RKDh, 1, 1, 54.5 |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // | Kontext |
| RKDh, 1, 1, 154.1 |
| tato narotsedhamitau stambhau bhūtau tu vinyaset / | Kontext |
| RPSudh, 1, 38.1 |
| kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ / | Kontext |
| RPSudh, 10, 29.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā / | Kontext |
| RPSudh, 10, 40.1 |
| vitastipramitotsedhā sā budhne caturaṃgulā / | Kontext |
| RRS, 10, 31.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Kontext |
| RRS, 10, 33.1 |
| rājahastasamutsedhā tadardhāyāmavistarā / | Kontext |
| RRS, 10, 46.2 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Kontext |
| RRS, 10, 56.1 |
| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Kontext |
| RRS, 9, 6.2 |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // | Kontext |
| RRS, 9, 53.1 |
| gartasya paritaḥ kuryātpālikām aṅgulocchrayām / | Kontext |
| RRS, 9, 67.1 |
| vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam / | Kontext |
| RRS, 9, 77.2 |
| ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // | Kontext |
| RRS, 9, 78.2 |
| viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā / | Kontext |
| RRS, 9, 81.1 |
| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Kontext |