| ÅK, 1, 25, 25.2 |
| ekatrāvartitāste tu candrārkamiti kathyate // | Kontext |
| RAdhy, 1, 233.2 |
| triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 234.2 |
| stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 236.2 |
| prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // | Kontext |
| RAdhy, 1, 238.1 |
| śuddhatāmrasya catvāri palānyāvartayet pṛthak / | Kontext |
| RAdhy, 1, 240.1 |
| yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak / | Kontext |
| RArṇ, 11, 21.1 |
| tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite / | Kontext |
| RArṇ, 14, 138.1 |
| hemnā saha samāvartya sāraṇātrayasāritam / | Kontext |
| RArṇ, 15, 4.1 |
| samahemni samāvartya sūtaṃ mūṣāgataṃ tataḥ / | Kontext |
| RArṇ, 15, 71.1 |
| punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru / | Kontext |
| RArṇ, 15, 119.2 |
| hemnā saha samāvartya sāraṇātrayasāritam // | Kontext |
| RArṇ, 17, 19.2 |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Kontext |
| RArṇ, 17, 98.2 |
| sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ // | Kontext |
| RArṇ, 17, 112.1 |
| āvartyamānaṃ tāre ca yadi tannaiva nirmalam / | Kontext |
| RArṇ, 17, 156.2 |
| bījasaṃyuktamāvartya sthāpayenmatimān sadā // | Kontext |
| RArṇ, 17, 163.2 |
| ekīkṛtya samāvartya chāgamūtre niṣecayet / | Kontext |
| RArṇ, 4, 48.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / | Kontext |
| RArṇ, 8, 20.1 |
| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 8, 62.2 |
| āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // | Kontext |
| RCint, 3, 153.1 |
| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Kontext |
| RCint, 8, 41.2 |
| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Kontext |
| RCūM, 12, 41.1 |
| kharabhūnāgasattvena viṃśenāvartayed dhruvam / | Kontext |
| RCūM, 4, 27.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |
| RHT, 18, 58.2 |
| paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // | Kontext |
| RRÅ, R.kh., 9, 4.1 |
| kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / | Kontext |
| RRÅ, V.kh., 14, 2.1 |
| svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet / | Kontext |
| RRÅ, V.kh., 14, 22.1 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 14, 34.2 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // | Kontext |
| RRÅ, V.kh., 14, 63.0 |
| uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 15, 105.2 |
| samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai // | Kontext |
| RRÅ, V.kh., 17, 44.2 |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Kontext |
| RRÅ, V.kh., 20, 67.2 |
| samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 20, 80.1 |
| ekīkṛtya samāvartya tena patrāṇi kārayet / | Kontext |
| RRÅ, V.kh., 4, 121.1 |
| samāvartya vicūrṇyātha siddhacūrṇena pūrvavat / | Kontext |
| RRÅ, V.kh., 5, 36.1 |
| tāmratulyaṃ śuddhahema samāvartya tu pattrayet / | Kontext |
| RRÅ, V.kh., 5, 38.2 |
| tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // | Kontext |
| RRÅ, V.kh., 5, 51.2 |
| raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // | Kontext |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 104.1 |
| pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / | Kontext |
| RRÅ, V.kh., 7, 56.1 |
| svarṇena ca samāvartya samena jārayettataḥ / | Kontext |
| RRÅ, V.kh., 7, 88.1 |
| svarṇena ca samāvartya sāraṇātrayasāritam / | Kontext |
| RRÅ, V.kh., 7, 100.2 |
| suvarṇena samāvartya sārayetsāraṇātrayam // | Kontext |
| RRÅ, V.kh., 8, 70.1 |
| rajatena samāvartya sāraṇātrayasāritam / | Kontext |
| RRÅ, V.kh., 8, 92.0 |
| tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 8, 103.3 |
| tārārdhena samāvartya śaṃkhakundendusannibham // | Kontext |
| RRÅ, V.kh., 8, 105.2 |
| tārārdhena samāvartya tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 107.1 |
| samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet / | Kontext |
| RRÅ, V.kh., 8, 111.2 |
| tritayaṃ tu samāvartya tāmrāre drāvite same // | Kontext |
| RRÅ, V.kh., 8, 118.2 |
| tataḥ śuddhena tāreṇa samāvartya samena tu / | Kontext |
| RRÅ, V.kh., 8, 129.1 |
| ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam / | Kontext |
| RRÅ, V.kh., 8, 131.3 |
| tārārdhena samāvartya śuddhatāraṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 9, 25.1 |
| svarṇena tu samāvartya sāraṇātrayayogataḥ / | Kontext |
| RRÅ, V.kh., 9, 40.1 |
| svarṇena ca samāvartya sāraṇātrayasāritam / | Kontext |
| RRS, 8, 24.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |