| ÅK, 1, 25, 107.2 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // | Kontext |
| ÅK, 2, 1, 183.2 |
| hiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ // | Kontext |
| ÅK, 2, 1, 184.2 |
| adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam // | Kontext |
| ÅK, 2, 1, 232.1 |
| vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ / | Kontext |
| ÅK, 2, 1, 280.1 |
| rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā / | Kontext |
| BhPr, 1, 8, 36.2 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Kontext |
| BhPr, 1, 8, 70.1 |
| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Kontext |
| BhPr, 1, 8, 73.2 |
| pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ // | Kontext |
| BhPr, 1, 8, 88.1 |
| kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham / | Kontext |
| BhPr, 1, 8, 93.1 |
| svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ / | Kontext |
| BhPr, 1, 8, 129.1 |
| patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam / | Kontext |
| BhPr, 1, 8, 137.1 |
| srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram / | Kontext |
| BhPr, 1, 8, 174.1 |
| trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ / | Kontext |
| BhPr, 1, 8, 198.3 |
| asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye / | Kontext |
| BhPr, 1, 8, 199.2 |
| brahmaputraḥ sa vijñeyo jāyate malayācale // | Kontext |
| BhPr, 2, 3, 87.0 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Kontext |
| BhPr, 2, 3, 111.1 |
| svarṇamākṣikavaddoṣā vijñeyāstāramākṣike / | Kontext |
| KaiNigh, 2, 21.2 |
| mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam // | Kontext |
| KaiNigh, 2, 39.1 |
| suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / | Kontext |
| KaiNigh, 2, 64.2 |
| ṣaḍlohasaṃbhavaṃ jñeyaṃ śilānisyandi pārvatam // | Kontext |
| KaiNigh, 2, 141.2 |
| māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā // | Kontext |
| MPālNigh, 4, 13.2 |
| javaneṣṭaṃ ca bhujagaṃ visṛṣṭaṃ kṛṣṇakaṃ viduḥ / | Kontext |
| MPālNigh, 4, 13.3 |
| sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam // | Kontext |
| MPālNigh, 4, 16.2 |
| tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam // | Kontext |
| MPālNigh, 4, 65.1 |
| paṅkaḥ kardamako jñeyo vālukā sikatā tathā / | Kontext |
| RAdhy, 1, 7.1 |
| vakti yo na sa jānāti yo jānāti na vakti saḥ / | Kontext |
| RAdhy, 1, 7.1 |
| vakti yo na sa jānāti yo jānāti na vakti saḥ / | Kontext |
| RAdhy, 1, 47.2 |
| saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit // | Kontext |
| RAdhy, 1, 128.1 |
| jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ / | Kontext |
| RAdhy, 1, 479.1 |
| yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā / | Kontext |
| RArṇ, 10, 1.3 |
| tanna jānāmi deveśa vaktumarhasi tattvataḥ // | Kontext |
| RArṇ, 10, 5.1 |
| rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam / | Kontext |
| RArṇ, 10, 7.2 |
| taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / | Kontext |
| RArṇ, 10, 8.1 |
| mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ / | Kontext |
| RArṇ, 10, 8.3 |
| miśrakaṃ tu vijānīyādudvāhakarmakārakam // | Kontext |
| RArṇ, 10, 10.3 |
| iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Kontext |
| RArṇ, 10, 31.2 |
| viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ / | Kontext |
| RArṇ, 11, 10.0 |
| sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet // | Kontext |
| RArṇ, 11, 95.2 |
| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Kontext |
| RArṇ, 11, 112.1 |
| tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / | Kontext |
| RArṇ, 11, 142.2 |
| bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // | Kontext |
| RArṇ, 11, 172.2 |
| catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // | Kontext |
| RArṇ, 11, 200.2 |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Kontext |
| RArṇ, 11, 213.0 |
| evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ // | Kontext |
| RArṇ, 11, 214.1 |
| vedhakaṃ yastu jānāti dehe lohe rasāyane / | Kontext |
| RArṇ, 11, 217.1 |
| tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret / | Kontext |
| RArṇ, 12, 2.3 |
| brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // | Kontext |
| RArṇ, 12, 70.3 |
| navame śabdavedhī syādata ūrdhvaṃ na vidyate // | Kontext |
| RArṇ, 12, 73.2 |
| naiva jānanti mūḍhāste devamohena mohitāḥ // | Kontext |
| RArṇ, 12, 124.3 |
| lakṣayojanato devi sā jñeyā sthalapadminī // | Kontext |
| RArṇ, 12, 133.1 |
| citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane / | Kontext |
| RArṇ, 12, 149.2 |
| sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // | Kontext |
| RArṇ, 12, 289.0 |
| tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ // | Kontext |
| RArṇ, 12, 297.2 |
| māsena śāstrasampattiṃ jñātvā devi balābalam / | Kontext |
| RArṇ, 12, 323.2 |
| jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // | Kontext |
| RArṇ, 12, 358.2 |
| vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // | Kontext |
| RArṇ, 13, 31.1 |
| evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ / | Kontext |
| RArṇ, 14, 166.0 |
| drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ // | Kontext |
| RArṇ, 15, 6.2 |
| vaikrānto vajravat jñeyo nātra kāryā vicāraṇā / | Kontext |
| RArṇ, 15, 140.1 |
| etatte kathitaṃ guhyaṃ vijñeyaṃ rasavādibhiḥ / | Kontext |
| RArṇ, 16, 12.2 |
| īśvarastasya vijñeyo devadevo jagadguruḥ // | Kontext |
| RArṇ, 17, 16.2 |
| krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ // | Kontext |
| RArṇ, 4, 1.2 |
| yantramūṣāgnimānāni na jñātvā mantravedyapi / | Kontext |
| RArṇ, 4, 22.2 |
| tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā // | Kontext |
| RArṇ, 4, 25.2 |
| kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā / | Kontext |
| RArṇ, 4, 53.2 |
| chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ / | Kontext |
| RArṇ, 4, 55.2 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam // | Kontext |
| RArṇ, 4, 64.2 |
| deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // | Kontext |
| RArṇ, 6, 69.2 |
| puruṣāste niboddhavyā rekhābinduvivarjitāḥ // | Kontext |
| RArṇ, 6, 70.2 |
| trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // | Kontext |
| RArṇ, 7, 29.2 |
| guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // | Kontext |
| RArṇ, 7, 110.1 |
| trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ / | Kontext |
| RArṇ, 7, 154.1 |
| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Kontext |
| RArṇ, 8, 10.2 |
| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Kontext |
| RArṇ, 8, 12.2 |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Kontext |
| RArṇ, 8, 14.1 |
| rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu / | Kontext |
| RArṇ, 8, 15.1 |
| mānavendraḥ prakurvīta yo hi jānāti pārvati / | Kontext |
| RājNigh, 13, 62.3 |
| stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa // | Kontext |
| RājNigh, 13, 70.2 |
| gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // | Kontext |
| RājNigh, 13, 94.1 |
| rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā / | Kontext |
| RājNigh, 13, 121.2 |
| evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ // | Kontext |
| RājNigh, 13, 126.3 |
| jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā // | Kontext |
| RājNigh, 13, 150.1 |
| tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / | Kontext |
| RājNigh, 13, 150.2 |
| tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // | Kontext |
| RājNigh, 13, 188.2 |
| gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // | Kontext |
| RājNigh, 13, 190.3 |
| vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā // | Kontext |
| RājNigh, 13, 192.1 |
| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Kontext |
| RājNigh, 13, 197.2 |
| lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ // | Kontext |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCint, 3, 52.2 |
| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Kontext |
| RCint, 3, 97.2 |
| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 3, 178.2 |
| karmāsya tridhā patralepeneti jñeyam // | Kontext |
| RCint, 3, 200.1 |
| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Kontext |
| RCint, 6, 65.3 |
| tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ // | Kontext |
| RCint, 6, 76.1 |
| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Kontext |
| RCint, 7, 4.2 |
| saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // | Kontext |
| RCint, 7, 13.2 |
| taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // | Kontext |
| RCint, 7, 15.1 |
| antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam / | Kontext |
| RCint, 7, 18.1 |
| śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ / | Kontext |
| RCint, 7, 25.2 |
| brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // | Kontext |
| RCint, 7, 42.3 |
| viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // | Kontext |
| RCint, 7, 53.0 |
| trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ // | Kontext |
| RCint, 7, 55.2 |
| vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam // | Kontext |
| RCint, 7, 102.0 |
| lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut // | Kontext |
| RCint, 7, 105.3 |
| suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet // | Kontext |
| RCint, 8, 152.1 |
| vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / | Kontext |
| RCint, 8, 183.2 |
| vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // | Kontext |
| RCūM, 11, 2.1 |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext |
| RCūM, 14, 58.1 |
| imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ / | Kontext |
| RCūM, 15, 15.2 |
| ānīyate sa vijñeyaḥ pārado gadapāradaḥ // | Kontext |
| RCūM, 15, 16.2 |
| itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // | Kontext |
| RCūM, 16, 60.2 |
| ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // | Kontext |
| RCūM, 4, 108.1 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram / | Kontext |
| RCūM, 5, 61.2 |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext |
| RCūM, 5, 162.2 |
| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // | Kontext |
| RCūM, 9, 1.1 |
| ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam / | Kontext |
| RCūM, 9, 23.2 |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext |
| RHT, 15, 6.1 |
| gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / | Kontext |
| RHT, 18, 76.2 |
| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Kontext |
| RHT, 4, 25.2 |
| yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // | Kontext |
| RHT, 5, 33.2 |
| svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // | Kontext |
| RHT, 6, 3.2 |
| jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // | Kontext |
| RHT, 6, 7.2 |
| na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ // | Kontext |
| RHT, 6, 14.2 |
| niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu // | Kontext |
| RHT, 6, 15.2 |
| niṣkampo gatirahito vijñātavyo'bhrajīrṇastu // | Kontext |
| RHT, 8, 2.2 |
| śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // | Kontext |
| RKDh, 1, 1, 65.2 |
| sacchidram iti chidraṃ cātra pātrādhastājjñeyam / | Kontext |
| RKDh, 1, 2, 21.1 |
| lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam / | Kontext |
| RKDh, 1, 2, 23.3 |
| bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / | Kontext |
| RMañj, 1, 8.1 |
| yo na vetti kṛpārāśiṃ rasahariharātmakam / | Kontext |
| RMañj, 1, 17.2 |
| malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // | Kontext |
| RMañj, 2, 9.2 |
| puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // | Kontext |
| RMañj, 2, 52.2 |
| dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ // | Kontext |
| RMañj, 2, 53.2 |
| yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // | Kontext |
| RMañj, 2, 56.1 |
| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext |
| RMañj, 3, 18.2 |
| trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // | Kontext |
| RMañj, 3, 37.2 |
| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Kontext |
| RMañj, 3, 81.2 |
| subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // | Kontext |
| RMañj, 4, 1.1 |
| aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam / | Kontext |
| RMañj, 6, 15.1 |
| mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ / | Kontext |
| RMañj, 6, 242.1 |
| vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale / | Kontext |
| RPSudh, 1, 22.1 |
| itthaṃ sūtodbhavaṃ jñātvā na khalu / | Kontext |
| RPSudh, 1, 139.2 |
| yena vijñātamātreṇa vedhajño jāyate naraḥ // | Kontext |
| RPSudh, 1, 141.2 |
| etānyanyāni tailāni viddhi vedhakarāṇi ca // | Kontext |
| RPSudh, 1, 148.2 |
| dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // | Kontext |
| RPSudh, 10, 28.2 |
| garbhamūṣā tu sā jñeyā pāradasya nibandhinī // | Kontext |
| RPSudh, 10, 46.3 |
| kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam // | Kontext |
| RPSudh, 2, 6.2 |
| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Kontext |
| RPSudh, 4, 3.3 |
| ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi // | Kontext |
| RPSudh, 4, 4.1 |
| suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam / | Kontext |
| RPSudh, 5, 79.1 |
| mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / | Kontext |
| RRÅ, R.kh., 1, 26.2 |
| yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // | Kontext |
| RRÅ, R.kh., 4, 46.2 |
| mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit // | Kontext |
| RRÅ, R.kh., 5, 20.2 |
| trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ // | Kontext |
| RRÅ, R.kh., 9, 44.0 |
| tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ // | Kontext |
| RRÅ, V.kh., 1, 12.1 |
| śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk / | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRÅ, V.kh., 14, 1.2 |
| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Kontext |
| RRÅ, V.kh., 18, 95.2 |
| sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 19, 1.2 |
| ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām // | Kontext |
| RRÅ, V.kh., 2, 3.2 |
| amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi // | Kontext |
| RRÅ, V.kh., 20, 71.1 |
| padminīpatrapuṣpābhā vijñeyā sthalapadminī / | Kontext |
| RRÅ, V.kh., 4, 156.2 |
| jñeyā divyauṣadhī siddhā nāmnā sā kīṭamāriṇī // | Kontext |
| RRS, 10, 64.2 |
| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // | Kontext |
| RRS, 10, 70.0 |
| ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam // | Kontext |
| RRS, 10, 76.2 |
| tatpañcamāhiṣaṃ jñeyaṃ tadvacchāgalapañcakam // | Kontext |
| RRS, 10, 88.3 |
| mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ // | Kontext |
| RRS, 11, 9.1 |
| śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / | Kontext |
| RRS, 11, 24.2 |
| andhakārī tathā dhvāṅkṣī vijñeyāḥ sapta kañcukāḥ // | Kontext |
| RRS, 11, 65.1 |
| haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ / | Kontext |
| RRS, 11, 68.2 |
| kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // | Kontext |
| RRS, 11, 71.2 |
| khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // | Kontext |
| RRS, 11, 73.2 |
| kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // | Kontext |
| RRS, 11, 79.3 |
| citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // | Kontext |
| RRS, 11, 104.2 |
| bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt / | Kontext |
| RRS, 2, 1.2 |
| capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // | Kontext |
| RRS, 3, 14.1 |
| caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu / | Kontext |
| RRS, 4, 1.0 |
| maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ // | Kontext |
| RRS, 4, 3.2 |
| garuḍodgārakaścaiva jñātavyā maṇayastvamī // | Kontext |
| RRS, 5, 94.1 |
| kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / | Kontext |
| RRS, 8, 91.2 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // | Kontext |
| RRS, 9, 24.1 |
| yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / | Kontext |
| RRS, 9, 63.2 |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext |
| RRS, 9, 78.3 |
| khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Kontext |
| RSK, 1, 17.2 |
| bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // | Kontext |
| RSK, 1, 19.1 |
| sūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca / | Kontext |
| RSK, 1, 46.2 |
| guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam // | Kontext |
| RSK, 2, 16.1 |
| tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / | Kontext |
| RSK, 2, 62.2 |
| sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // | Kontext |
| ŚdhSaṃh, 2, 11, 1.2 |
| dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 54.1 |
| rasakaśceti vijñeyā ete saptopadhātavaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 2.2 |
| budhaistasyeti nāmāni jñeyāni rasakarmasu // | Kontext |
| ŚdhSaṃh, 2, 12, 103.2 |
| pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 106.2 |
| hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // | Kontext |