| BhPr, 1, 8, 93.1 |
| svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ / | Kontext |
| MPālNigh, 4, 1.1 |
| yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti / | Kontext |
| RArṇ, 1, 43.1 |
| svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt / | Kontext |
| RArṇ, 10, 29.1 |
| āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ / | Kontext |
| RArṇ, 11, 72.1 |
| jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Kontext |
| RArṇ, 12, 2.3 |
| brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // | Kontext |
| RArṇ, 12, 196.2 |
| ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // | Kontext |
| RArṇ, 12, 288.1 |
| anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam / | Kontext |
| RArṇ, 14, 28.2 |
| caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // | Kontext |
| RArṇ, 14, 34.1 |
| navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ / | Kontext |
| RArṇ, 14, 36.2 |
| pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ // | Kontext |
| RArṇ, 5, 26.2 |
| ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // | Kontext |
| RArṇ, 6, 42.0 |
| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Kontext |
| RCint, 8, 55.1 |
| brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / | Kontext |
| RCint, 8, 217.1 |
| raso lakṣmīvilāsastu vāsudevo jagadgurau / | Kontext |
| RCint, 8, 275.3 |
| caturmukhena devena kṛṣṇātreyāya sūcitam // | Kontext |
| RCūM, 14, 4.1 |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
| RCūM, 16, 70.2 |
| caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // | Kontext |
| RCūM, 16, 83.2 |
| jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Kontext |
| RRÅ, R.kh., 1, 12.1 |
| doṣahīno raso brahmā mūrchitastu janārdanaḥ / | Kontext |
| RRÅ, V.kh., 1, 1.2 |
| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext |
| RRS, 5, 5.1 |
| brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā / | Kontext |
| RRS, 5, 84.3 |
| krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ // | Kontext |