| RAdhy, 1, 51.2 |
| nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // | Kontext |
| RAdhy, 1, 283.1 |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
| RArṇ, 12, 4.1 |
| niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ / | Kontext |
| RArṇ, 12, 59.1 |
| sabījā cauṣadhī grāhyā kācid gulmalatā priye / | Kontext |
| RArṇ, 12, 132.0 |
| citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // | Kontext |
| RArṇ, 12, 134.0 |
| kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ // | Kontext |
| RArṇ, 12, 135.1 |
| kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari / | Kontext |
| RArṇ, 12, 137.3 |
| baliṃ dattvā mahādevi raktacitrakam uddharet // | Kontext |
| RArṇ, 12, 145.1 |
| āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam / | Kontext |
| RArṇ, 12, 177.1 |
| phalāni śākavṛkṣasya paripakvāni saṃgṛhet / | Kontext |
| RArṇ, 12, 180.2 |
| athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet // | Kontext |
| RArṇ, 12, 292.2 |
| dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // | Kontext |
| RArṇ, 12, 315.1 |
| gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet / | Kontext |
| RArṇ, 5, 29.2 |
| rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate / | Kontext |
| RCint, 8, 5.2 |
| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Kontext |
| RRÅ, R.kh., 3, 20.1 |
| kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet / | Kontext |
| RRÅ, R.kh., 3, 24.1 |
| śākavṛkṣasya pakvāni phalānyādāya śodhayet / | Kontext |
| RRÅ, R.kh., 8, 96.2 |
| ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ // | Kontext |
| RRÅ, V.kh., 10, 17.1 |
| śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet / | Kontext |
| RRÅ, V.kh., 10, 23.1 |
| sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet / | Kontext |
| RRÅ, V.kh., 16, 1.2 |
| saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam / | Kontext |
| RRÅ, V.kh., 20, 71.2 |
| bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ // | Kontext |
| RRÅ, V.kh., 20, 96.2 |
| mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai // | Kontext |
| RRS, 5, 94.1 |
| kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / | Kontext |