| BhPr, 1, 8, 89.3 | 
	| dhātuvāde tu tatpītaṃ khegatau kṛṣṇameva ca // | Kontext | 
	| BhPr, 1, 8, 94.1 | 
	| mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Kontext | 
	| RAdhy, 1, 176.1 | 
	| tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / | Kontext | 
	| RArṇ, 1, 19.2 | 
	| baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi // | Kontext | 
	| RArṇ, 1, 31.1 | 
	| svadehe khecaratvaṃ ca śivatvaṃ yena labhyate / | Kontext | 
	| RArṇ, 11, 151.1 | 
	| jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / | Kontext | 
	| RArṇ, 11, 219.2 | 
	| baddhena khecarīsiddhiḥ māritenājarāmaraḥ // | Kontext | 
	| RArṇ, 12, 32.2 | 
	| dadāti khecarīṃ siddhimanivāritagocaraḥ // | Kontext | 
	| RArṇ, 12, 334.2 | 
	| koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // | Kontext | 
	| RArṇ, 14, 44.2 | 
	| koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam // | Kontext | 
	| RArṇ, 5, 29.3 | 
	| dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame // | Kontext | 
	| RājNigh, 13, 110.1 | 
	| mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / | Kontext | 
	| RCūM, 16, 58.1 | 
	| baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / | Kontext | 
	| RMañj, 1, 5.1 | 
	| harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / | Kontext | 
	| RRÅ, R.kh., 1, 7.2 | 
	| dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // | Kontext | 
	| RRÅ, V.kh., 1, 2.2 | 
	| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 114.1 | 
	| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 180.2 | 
	| śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // | Kontext | 
	| RRÅ, V.kh., 9, 129.2 | 
	| sa pūjyo devadevānāṃ khecaratvena modate // | Kontext | 
	| RRÅ, V.kh., 9, 131.2 | 
	| kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext | 
	| RRS, 11, 88.2 | 
	| akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi // | Kontext |