| ÅK, 1, 25, 32.1 |
| tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ / | Context |
| ÅK, 1, 25, 92.1 |
| iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ / | Context |
| ÅK, 1, 25, 92.2 |
| grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // | Context |
| ÅK, 1, 26, 82.2 |
| dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam // | Context |
| ÅK, 1, 26, 231.2 |
| gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Context |
| ÅK, 2, 1, 185.2 |
| haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // | Context |
| ÅK, 2, 1, 187.2 |
| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Context |
| ÅK, 2, 1, 194.1 |
| pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / | Context |
| ÅK, 2, 1, 267.1 |
| vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / | Context |
| BhPr, 1, 8, 30.0 |
| uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam // | Context |
| BhPr, 1, 8, 33.3 |
| cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet // | Context |
| BhPr, 1, 8, 71.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Context |
| BhPr, 1, 8, 85.2 |
| vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Context |
| BhPr, 1, 8, 104.2 |
| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Context |
| BhPr, 1, 8, 110.2 |
| vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ // | Context |
| BhPr, 1, 8, 122.0 |
| sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Context |
| BhPr, 1, 8, 161.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Context |
| BhPr, 1, 8, 174.2 |
| teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ // | Context |
| BhPr, 2, 3, 26.3 |
| etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam // | Context |
| BhPr, 2, 3, 30.2 |
| govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane // | Context |
| BhPr, 2, 3, 35.1 |
| nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / | Context |
| BhPr, 2, 3, 40.1 |
| svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam / | Context |
| BhPr, 2, 3, 81.2 |
| cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Context |
| BhPr, 2, 3, 124.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Context |
| BhPr, 2, 3, 128.2 |
| tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam // | Context |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Context |
| BhPr, 2, 3, 173.1 |
| evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ / | Context |
| BhPr, 2, 3, 197.2 |
| ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ // | Context |
| BhPr, 2, 3, 203.1 |
| tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / | Context |
| BhPr, 2, 3, 234.3 |
| viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // | Context |
| BhPr, 2, 3, 254.2 |
| yogavāhi paraṃ vātaśleṣmajitsannipātahṛt // | Context |
| KaiNigh, 2, 39.1 |
| suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ / | Context |
| KaiNigh, 2, 57.2 |
| raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam // | Context |
| KaiNigh, 2, 73.2 |
| cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam // | Context |
| KaiNigh, 2, 97.2 |
| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Context |
| KaiNigh, 2, 98.2 |
| śivaṃ śītaśivaṃ śuddhaṃ sindhujaṃ lavaṇaṃ param // | Context |
| KaiNigh, 2, 113.1 |
| pāṃśujaṃ pāṃśulavaṇaṃ pāṃśukaṃ vasukaṃ param / | Context |
| KaiNigh, 2, 131.1 |
| pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ / | Context |
| MPālNigh, 4, 12.3 |
| cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet // | Context |
| MPālNigh, 4, 15.2 |
| śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // | Context |
| MPālNigh, 4, 31.2 |
| kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam // | Context |
| MPālNigh, 4, 37.2 |
| srotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam // | Context |
| RAdhy, 1, 6.1 |
| tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Context |
| RAdhy, 1, 59.1 |
| ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / | Context |
| RAdhy, 1, 59.2 |
| saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // | Context |
| RAdhy, 1, 60.1 |
| kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā / | Context |
| RAdhy, 1, 142.1 |
| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Context |
| RAdhy, 1, 185.2 |
| viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ // | Context |
| RAdhy, 1, 231.2 |
| uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // | Context |
| RAdhy, 1, 231.2 |
| uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // | Context |
| RAdhy, 1, 250.2 |
| śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ / | Context |
| RAdhy, 1, 335.1 |
| utkṛṣṭasarjikā sūkṣmacūrṇakam / | Context |
| RAdhy, 1, 357.2 |
| gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak // | Context |
| RAdhy, 1, 358.1 |
| utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam / | Context |
| RAdhy, 1, 374.1 |
| tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam / | Context |
| RAdhy, 1, 474.1 |
| yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule / | Context |
| RArṇ, 1, 35.2 |
| pārado gadito yaśca parārthaṃ sādhakottamaiḥ // | Context |
| RArṇ, 1, 44.2 |
| uttamo mantravādastu rasavādo mahottamaḥ // | Context |
| RArṇ, 1, 44.2 |
| uttamo mantravādastu rasavādo mahottamaḥ // | Context |
| RArṇ, 1, 46.1 |
| rasavidyā parā vidyā trailokye 'pi sudurlabhā / | Context |
| RArṇ, 11, 11.0 |
| oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā // | Context |
| RArṇ, 11, 14.1 |
| śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / | Context |
| RArṇ, 11, 46.0 |
| param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // | Context |
| RArṇ, 11, 86.2 |
| dolāsvedena tat pakvaṃ hemajāraṇamuttamam // | Context |
| RArṇ, 11, 108.0 |
| punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // | Context |
| RArṇ, 11, 113.0 |
| ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam // | Context |
| RArṇ, 12, 4.1 |
| niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ / | Context |
| RArṇ, 12, 4.2 |
| adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // | Context |
| RArṇ, 12, 9.1 |
| tārasya pattralepena ardhārdhakāñcanottamam / | Context |
| RArṇ, 12, 15.3 |
| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Context |
| RArṇ, 12, 89.1 |
| lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ / | Context |
| RArṇ, 12, 133.2 |
| śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ // | Context |
| RArṇ, 12, 145.1 |
| āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam / | Context |
| RArṇ, 12, 165.0 |
| pañcaviṃśaddinānte tu jāyate kanakottamam // | Context |
| RArṇ, 12, 166.1 |
| kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param / | Context |
| RArṇ, 12, 172.1 |
| śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / | Context |
| RArṇ, 12, 213.2 |
| sitapītādivarṇāḍhyaṃ tacca devi rasottamam // | Context |
| RArṇ, 12, 237.1 |
| dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param / | Context |
| RArṇ, 12, 261.2 |
| tasmāduttarato devi kampākhyaṃ nagaraṃ param // | Context |
| RArṇ, 12, 262.2 |
| praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ / | Context |
| RArṇ, 12, 288.2 |
| amṛtaṃ tatra tatrāpi vajrīkaraṇam uttamam // | Context |
| RArṇ, 12, 290.2 |
| yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param // | Context |
| RArṇ, 12, 292.2 |
| dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // | Context |
| RArṇ, 12, 336.1 |
| dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā / | Context |
| RArṇ, 12, 358.2 |
| vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param // | Context |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Context |
| RArṇ, 12, 365.2 |
| ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham // | Context |
| RArṇ, 12, 369.2 |
| śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham // | Context |
| RArṇ, 12, 371.1 |
| tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam / | Context |
| RArṇ, 13, 2.3 |
| uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā // | Context |
| RArṇ, 13, 4.1 |
| sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / | Context |
| RArṇ, 13, 7.1 |
| uttamo mūlabandhastu madhyamaṃ rasabandhanam / | Context |
| RArṇ, 14, 76.0 |
| punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam // | Context |
| RArṇ, 14, 139.0 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
| RArṇ, 14, 172.2 |
| drutābhrasya rasenaiva melanaṃ paramaṃ matam // | Context |
| RArṇ, 15, 33.1 |
| vajrasthāne tu vaikrānto melanaṃ paramaṃ matam / | Context |
| RArṇ, 15, 103.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
| RArṇ, 15, 180.1 |
| tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ / | Context |
| RArṇ, 15, 180.2 |
| kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ // | Context |
| RArṇ, 15, 181.2 |
| sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ // | Context |
| RArṇ, 15, 183.3 |
| jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ // | Context |
| RArṇ, 15, 184.3 |
| snuhyarkapayasā yuktaṃ peṣayennigalottamam // | Context |
| RArṇ, 15, 186.0 |
| dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // | Context |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Context |
| RArṇ, 15, 206.1 |
| udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ / | Context |
| RArṇ, 16, 43.1 |
| nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam / | Context |
| RArṇ, 16, 44.2 |
| pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet // | Context |
| RArṇ, 16, 57.2 |
| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Context |
| RArṇ, 16, 73.2 |
| tattāraṃ jāyate devi devābharaṇamuttamam // | Context |
| RArṇ, 16, 82.1 |
| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Context |
| RArṇ, 17, 11.2 |
| rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param // | Context |
| RArṇ, 17, 14.0 |
| arivargahatau vaṅganāgau dvau krāmaṇaṃ param // | Context |
| RArṇ, 17, 15.2 |
| tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param // | Context |
| RArṇ, 17, 30.2 |
| tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam // | Context |
| RArṇ, 17, 32.1 |
| tadā tasya rasendrasya melanaṃ paramaṃ matam / | Context |
| RArṇ, 17, 41.1 |
| śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / | Context |
| RArṇ, 17, 43.2 |
| evaṃ vāratrayeṇaiva rañjayettāramuttamam // | Context |
| RArṇ, 17, 45.2 |
| mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 60.2 |
| haridre dve varārohe chāgamūtreṇa peṣayet // | Context |
| RArṇ, 17, 61.2 |
| śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 89.0 |
| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Context |
| RArṇ, 17, 104.2 |
| ekaviṃśativārāṇi vaṅgaśodhanamuttamam // | Context |
| RArṇ, 17, 119.2 |
| paktvā pañcamṛdā devi hemotkarṣaṇamuttamam // | Context |
| RArṇ, 17, 150.2 |
| jāyate kanakaṃ divyaṃ mātṛkāsamamuttamam // | Context |
| RArṇ, 4, 20.2 |
| yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // | Context |
| RArṇ, 4, 30.2 |
| ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā // | Context |
| RArṇ, 4, 43.2 |
| mṛdbhāgās tāraśuddhyartham uttamā varavarṇini // | Context |
| RArṇ, 5, 34.2 |
| pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / | Context |
| RArṇ, 5, 34.2 |
| pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / | Context |
| RArṇ, 6, 43.1 |
| sparśavedhi bhavet pītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Context |
| RArṇ, 6, 44.2 |
| uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // | Context |
| RArṇ, 6, 44.2 |
| uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam // | Context |
| RArṇ, 6, 47.2 |
| catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Context |
| RArṇ, 6, 47.2 |
| catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Context |
| RArṇ, 6, 73.2 |
| uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ // | Context |
| RArṇ, 6, 74.3 |
| vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ // | Context |
| RArṇ, 6, 84.0 |
| eṣa kāpāliko yogo vajramāraṇa uttamaḥ // | Context |
| RArṇ, 6, 129.2 |
| vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // | Context |
| RArṇ, 6, 131.2 |
| chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam // | Context |
| RArṇ, 7, 12.2 |
| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Context |
| RArṇ, 7, 29.1 |
| pītastu mṛttikākāro mṛttikārasako varaḥ / | Context |
| RArṇ, 7, 52.2 |
| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Context |
| RArṇ, 7, 67.1 |
| sa cāpi trividho devi śukacañcunibho varaḥ / | Context |
| RArṇ, 7, 74.1 |
| tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ / | Context |
| RArṇ, 7, 103.2 |
| guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate // | Context |
| RArṇ, 7, 105.2 |
| ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam // | Context |
| RArṇ, 7, 110.2 |
| śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // | Context |
| RArṇ, 8, 49.2 |
| gairikeṇa ca mukhyena rasakena ca rañjayet // | Context |
| RArṇ, 8, 58.2 |
| vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | Context |
| RArṇ, 8, 60.3 |
| ekaikamuttame hemni vāhayet suravandite // | Context |
| RArṇ, 8, 87.0 |
| pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // | Context |
| RArṇ, 9, 14.3 |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Context |
| RājNigh, 13, 17.2 |
| sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // | Context |
| RājNigh, 13, 23.2 |
| sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // | Context |
| RājNigh, 13, 27.2 |
| raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam // | Context |
| RājNigh, 13, 34.2 |
| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Context |
| RājNigh, 13, 39.2 |
| rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ // | Context |
| RājNigh, 13, 52.2 |
| kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // | Context |
| RājNigh, 13, 61.2 |
| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Context |
| RājNigh, 13, 97.2 |
| rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // | Context |
| RājNigh, 13, 98.2 |
| ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // | Context |
| RājNigh, 13, 109.2 |
| pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Context |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Context |
| RājNigh, 13, 113.2 |
| śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // | Context |
| RājNigh, 13, 127.2 |
| śūlapraśamanī rucyā madhurā dīpanī parā // | Context |
| RājNigh, 13, 147.2 |
| ratnaprayogaprajñānāṃ rasāyanakaraṃ param // | Context |
| RājNigh, 13, 169.1 |
| puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ / | Context |
| RājNigh, 13, 215.2 |
| perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param // | Context |
| RCint, 2, 24.2 |
| saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ // | Context |
| RCint, 3, 38.2 |
| dīpanaṃ jāyate tasya rasarājasya cottamam // | Context |
| RCint, 3, 47.2 |
| dviguṇe gandhake jīrṇe sarvakuṣṭhaharaḥ paraḥ // | Context |
| RCint, 3, 74.2 |
| haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ // | Context |
| RCint, 3, 122.1 |
| pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam / | Context |
| RCint, 3, 125.3 |
| pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam // | Context |
| RCint, 3, 127.1 |
| bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / | Context |
| RCint, 3, 127.1 |
| bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam / | Context |
| RCint, 3, 147.1 |
| ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam / | Context |
| RCint, 3, 152.2 |
| yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // | Context |
| RCint, 3, 193.2 |
| sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Context |
| RCint, 3, 204.2 |
| samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam // | Context |
| RCint, 3, 221.2 |
| gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param // | Context |
| RCint, 4, 15.1 |
| ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam / | Context |
| RCint, 6, 5.2 |
| saptadhābhiniṣiktāni śuddhim āyāntyanuttamām // | Context |
| RCint, 6, 7.2 |
| viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Context |
| RCint, 6, 9.1 |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Context |
| RCint, 6, 68.1 |
| śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam / | Context |
| RCint, 6, 70.2 |
| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Context |
| RCint, 6, 84.2 |
| ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Context |
| RCint, 7, 43.2 |
| sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // | Context |
| RCint, 7, 54.1 |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Context |
| RCint, 7, 114.2 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCint, 7, 121.2 |
| vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param // | Context |
| RCint, 8, 58.3 |
| varṇahrāse tu tāpyena kārayedvarṇamuttamam // | Context |
| RCint, 8, 61.2 |
| arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam // | Context |
| RCint, 8, 76.1 |
| vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam / | Context |
| RCint, 8, 85.1 |
| madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ / | Context |
| RCint, 8, 111.2 |
| ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ // | Context |
| RCint, 8, 179.1 |
| uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi / | Context |
| RCint, 8, 216.1 |
| dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ / | Context |
| RCint, 8, 219.3 |
| hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi // | Context |
| RCint, 8, 222.2 |
| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Context |
| RCint, 8, 225.2 |
| tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat // | Context |
| RCint, 8, 231.1 |
| jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / | Context |
| RCint, 8, 232.2 |
| nirdiṣṭas trividhas tasya paro madhyo'varastathā // | Context |
| RCint, 8, 259.1 |
| vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam / | Context |
| RCint, 8, 271.2 |
| etadrasāyanavaraṃ sarvarogeṣu yojayet // | Context |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Context |
| RCūM, 10, 2.1 |
| gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Context |
| RCūM, 10, 8.2 |
| dehalohakaraṃ tattu sarvarogaharaṃ param // | Context |
| RCūM, 10, 10.1 |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Context |
| RCūM, 10, 28.1 |
| guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam / | Context |
| RCūM, 10, 55.2 |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Context |
| RCūM, 10, 79.1 |
| sattvametatsamādāya varabhūnāgasattvayuk / | Context |
| RCūM, 10, 98.1 |
| sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / | Context |
| RCūM, 10, 113.2 |
| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Context |
| RCūM, 10, 113.2 |
| śreṣṭhau siddharasau syātāṃ dehalohakarau parau // | Context |
| RCūM, 10, 131.2 |
| durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // | Context |
| RCūM, 10, 138.2 |
| tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // | Context |
| RCūM, 10, 147.3 |
| mahāraseṣu sarveṣu tāpyameva varaṃ matam // | Context |
| RCūM, 11, 1.2 |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Context |
| RCūM, 11, 3.2 |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Context |
| RCūM, 11, 4.1 |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Context |
| RCūM, 11, 51.2 |
| nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā / | Context |
| RCūM, 11, 57.1 |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Context |
| RCūM, 11, 70.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Context |
| RCūM, 11, 73.1 |
| rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam / | Context |
| RCūM, 11, 74.2 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Context |
| RCūM, 11, 84.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Context |
| RCūM, 11, 99.1 |
| sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RCūM, 11, 112.2 |
| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Context |
| RCūM, 11, 112.2 |
| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Context |
| RCūM, 12, 5.1 |
| vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate / | Context |
| RCūM, 12, 5.3 |
| pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat // | Context |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RCūM, 12, 45.2 |
| mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // | Context |
| RCūM, 14, 8.2 |
| rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat // | Context |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Context |
| RCūM, 14, 14.1 |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Context |
| RCūM, 14, 22.1 |
| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context |
| RCūM, 14, 22.1 |
| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context |
| RCūM, 14, 26.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam // | Context |
| RCūM, 14, 28.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Context |
| RCūM, 14, 57.2 |
| bhavedrasāyane yogyaṃ dehalohakaraṃ param // | Context |
| RCūM, 14, 69.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Context |
| RCūM, 14, 72.2 |
| viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // | Context |
| RCūM, 14, 79.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Context |
| RCūM, 14, 88.2 |
| cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param // | Context |
| RCūM, 14, 90.1 |
| kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / | Context |
| RCūM, 14, 123.2 |
| balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param // | Context |
| RCūM, 14, 148.4 |
| bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam // | Context |
| RCūM, 14, 185.2 |
| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RCūM, 14, 190.1 |
| kharasattvamidaṃ proktaṃ rasāyanamanuttamam / | Context |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Context |
| RCūM, 14, 223.2 |
| tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi // | Context |
| RCūM, 15, 10.1 |
| amartyā nirjarāstena saṃjātās tridaśottamāḥ / | Context |
| RCūM, 16, 30.2 |
| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Context |
| RCūM, 16, 40.2 |
| payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam // | Context |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Context |
| RCūM, 16, 50.1 |
| varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Context |
| RCūM, 16, 93.2 |
| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Context |
| RCūM, 3, 14.2 |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // | Context |
| RCūM, 3, 19.2 |
| vājivālāmbarānaddhatalā cālanikā parā // | Context |
| RCūM, 3, 34.2 |
| daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ // | Context |
| RCūM, 4, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Context |
| RCūM, 4, 10.2 |
| bhavetpātanapiṣṭī sā rasasyottamasiddhidā // | Context |
| RCūM, 4, 34.2 |
| tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ // | Context |
| RCūM, 4, 50.1 |
| guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / | Context |
| RCūM, 4, 92.2 |
| iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // | Context |
| RCūM, 4, 93.1 |
| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Context |
| RCūM, 4, 116.2 |
| vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Context |
| RCūM, 5, 84.1 |
| dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam / | Context |
| RCūM, 5, 156.2 |
| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Context |
| RCūM, 9, 11.2 |
| pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ // | Context |
| RHT, 10, 3.2 |
| śreṣṭhaṃ tadaśma śailodakaṃ prāpya // | Context |
| RHT, 12, 12.1 |
| kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam / | Context |
| RHT, 14, 18.2 |
| triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // | Context |
| RHT, 17, 3.2 |
| krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // | Context |
| RHT, 4, 7.2 |
| alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // | Context |
| RHT, 4, 8.1 |
| sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / | Context |
| RHT, 4, 16.2 |
| vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // | Context |
| RHT, 5, 5.2 |
| tārāriṣṭaṃ kurute varakanakaṃ pattralepena // | Context |
| RHT, 5, 16.1 |
| vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / | Context |
| RHT, 5, 17.1 |
| athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Context |
| RHT, 5, 17.1 |
| athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam / | Context |
| RHT, 5, 22.1 |
| mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / | Context |
| RHT, 5, 22.2 |
| ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // | Context |
| RHT, 5, 23.1 |
| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Context |
| RHT, 5, 41.2 |
| paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu // | Context |
| RHT, 5, 46.1 |
| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Context |
| RHT, 5, 50.1 |
| āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Context |
| RHT, 5, 51.1 |
| vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena / | Context |
| RHT, 5, 53.1 |
| evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / | Context |
| RHT, 5, 58.1 |
| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Context |
| RKDh, 1, 1, 37.2 |
| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Context |
| RKDh, 1, 1, 78.2 |
| haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ // | Context |
| RKDh, 1, 1, 154.2 |
| sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // | Context |
| RMañj, 1, 20.2 |
| palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // | Context |
| RMañj, 2, 1.1 |
| athātaḥ sampravakṣyāmi rasajāraṇamuttamam / | Context |
| RMañj, 2, 5.1 |
| bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / | Context |
| RMañj, 2, 6.1 |
| evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ / | Context |
| RMañj, 2, 7.2 |
| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Context |
| RMañj, 2, 36.2 |
| śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // | Context |
| RMañj, 3, 6.2 |
| vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // | Context |
| RMañj, 3, 12.3 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Context |
| RMañj, 3, 15.2 |
| agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // | Context |
| RMañj, 3, 19.1 |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Context |
| RMañj, 3, 37.2 |
| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Context |
| RMañj, 3, 75.1 |
| kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / | Context |
| RMañj, 3, 89.2 |
| sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // | Context |
| RMañj, 4, 27.0 |
| sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Context |
| RMañj, 5, 17.1 |
| kṣayonmādagadārtānāṃ śamanaṃ paramucyate / | Context |
| RMañj, 5, 23.3 |
| āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param // | Context |
| RMañj, 5, 35.0 |
| tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param // | Context |
| RMañj, 5, 66.2 |
| ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // | Context |
| RMañj, 5, 69.1 |
| śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam / | Context |
| RMañj, 6, 26.1 |
| puṭellokeśvaro nāma lokanātho'yamuttamaḥ / | Context |
| RMañj, 6, 27.1 |
| puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ / | Context |
| RMañj, 6, 56.2 |
| rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // | Context |
| RMañj, 6, 83.1 |
| tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / | Context |
| RMañj, 6, 92.1 |
| guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Context |
| RMañj, 6, 112.2 |
| ebhiḥ prakāraistāpasya jāyate śamanaṃ param // | Context |
| RMañj, 6, 128.1 |
| dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Context |
| RMañj, 6, 129.2 |
| dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam // | Context |
| RMañj, 6, 211.2 |
| guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Context |
| RMañj, 6, 251.1 |
| kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā / | Context |
| RMañj, 6, 285.1 |
| ratikāle ratānte vā punaḥ sevyo rasottamaḥ / | Context |
| RMañj, 6, 313.1 |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Context |
| RPSudh, 1, 4.1 |
| giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / | Context |
| RPSudh, 1, 14.1 |
| kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / | Context |
| RPSudh, 1, 26.1 |
| doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / | Context |
| RPSudh, 1, 29.3 |
| tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ // | Context |
| RPSudh, 1, 45.1 |
| athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / | Context |
| RPSudh, 1, 57.2 |
| nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // | Context |
| RPSudh, 1, 88.1 |
| paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam / | Context |
| RPSudh, 1, 89.1 |
| rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / | Context |
| RPSudh, 1, 96.2 |
| garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // | Context |
| RPSudh, 1, 113.1 |
| grāsamāne punardeyaṃ abhrabījamanuttamam / | Context |
| RPSudh, 1, 131.2 |
| gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // | Context |
| RPSudh, 1, 137.2 |
| idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // | Context |
| RPSudh, 2, 5.1 |
| uttamo mūlikābandho maṇibandhastu madhyamaḥ / | Context |
| RPSudh, 2, 6.2 |
| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Context |
| RPSudh, 2, 23.0 |
| sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // | Context |
| RPSudh, 2, 64.2 |
| sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // | Context |
| RPSudh, 2, 76.2 |
| sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // | Context |
| RPSudh, 2, 108.2 |
| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Context |
| RPSudh, 2, 109.2 |
| sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // | Context |
| RPSudh, 3, 3.2 |
| supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam // | Context |
| RPSudh, 3, 5.1 |
| akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / | Context |
| RPSudh, 3, 8.1 |
| ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Context |
| RPSudh, 3, 8.2 |
| pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Context |
| RPSudh, 3, 11.1 |
| rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Context |
| RPSudh, 3, 11.2 |
| kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Context |
| RPSudh, 3, 13.3 |
| sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Context |
| RPSudh, 3, 16.1 |
| tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Context |
| RPSudh, 3, 19.1 |
| vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Context |
| RPSudh, 3, 21.2 |
| sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt // | Context |
| RPSudh, 3, 23.1 |
| mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Context |
| RPSudh, 3, 23.2 |
| rasavaraṃ daśaśāṇamitaṃ hi tatsaśukapicchavareṇa nidhāpayet // | Context |
| RPSudh, 3, 24.2 |
| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Context |
| RPSudh, 3, 26.1 |
| sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet / | Context |
| RPSudh, 3, 34.2 |
| kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām // | Context |
| RPSudh, 3, 35.0 |
| sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ // | Context |
| RPSudh, 3, 38.1 |
| rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā / | Context |
| RPSudh, 3, 40.2 |
| drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Context |
| RPSudh, 3, 41.2 |
| bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā // | Context |
| RPSudh, 3, 50.2 |
| nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ // | Context |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Context |
| RPSudh, 3, 65.2 |
| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Context |
| RPSudh, 4, 5.2 |
| taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // | Context |
| RPSudh, 4, 7.2 |
| hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // | Context |
| RPSudh, 4, 23.3 |
| tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // | Context |
| RPSudh, 4, 55.2 |
| pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // | Context |
| RPSudh, 4, 57.1 |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Context |
| RPSudh, 4, 57.2 |
| kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // | Context |
| RPSudh, 4, 58.2 |
| saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ // | Context |
| RPSudh, 4, 60.1 |
| yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Context |
| RPSudh, 4, 69.2 |
| varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // | Context |
| RPSudh, 4, 111.1 |
| caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / | Context |
| RPSudh, 4, 111.2 |
| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Context |
| RPSudh, 4, 117.1 |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Context |
| RPSudh, 4, 117.2 |
| kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // | Context |
| RPSudh, 5, 6.1 |
| abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā / | Context |
| RPSudh, 5, 27.2 |
| vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham // | Context |
| RPSudh, 5, 34.1 |
| varākaṣāyairmatimān tathā kuru bhiṣagvara / | Context |
| RPSudh, 5, 35.1 |
| saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param / | Context |
| RPSudh, 5, 35.2 |
| abhrasatvātparaṃ nāsti rasāyanamanuttamam // | Context |
| RPSudh, 5, 36.2 |
| tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // | Context |
| RPSudh, 5, 54.2 |
| taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // | Context |
| RPSudh, 5, 75.2 |
| amlapittavibandhaghnaṃ rasāyanavaraṃ sadā // | Context |
| RPSudh, 5, 91.1 |
| sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / | Context |
| RPSudh, 5, 91.2 |
| melanaṃ kurute lohe paramaṃ ca rasāyanam // | Context |
| RPSudh, 5, 102.0 |
| vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // | Context |
| RPSudh, 5, 105.2 |
| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Context |
| RPSudh, 5, 120.2 |
| nāgārjunena kathitau siddhau śreṣṭharasāvubhau // | Context |
| RPSudh, 5, 124.2 |
| rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // | Context |
| RPSudh, 6, 21.1 |
| rasāyanavarā sarvā vātaśleṣmavināśinī / | Context |
| RPSudh, 6, 24.2 |
| netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Context |
| RPSudh, 6, 32.2 |
| rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // | Context |
| RPSudh, 6, 56.2 |
| tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // | Context |
| RPSudh, 6, 59.2 |
| gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // | Context |
| RPSudh, 6, 65.3 |
| vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // | Context |
| RPSudh, 6, 72.2 |
| śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // | Context |
| RPSudh, 6, 86.1 |
| tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ / | Context |
| RPSudh, 6, 86.2 |
| vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // | Context |
| RPSudh, 6, 90.2 |
| rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // | Context |
| RPSudh, 6, 92.0 |
| biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // | Context |
| RPSudh, 7, 3.1 |
| padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / | Context |
| RPSudh, 7, 4.2 |
| samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // | Context |
| RPSudh, 7, 7.2 |
| bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Context |
| RPSudh, 7, 20.1 |
| sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram / | Context |
| RPSudh, 7, 23.2 |
| aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // | Context |
| RPSudh, 7, 41.2 |
| kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / | Context |
| RPSudh, 7, 42.2 |
| nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // | Context |
| RPSudh, 7, 45.1 |
| gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / | Context |
| RPSudh, 7, 47.2 |
| nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // | Context |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Context |
| RPSudh, 7, 62.1 |
| dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / | Context |
| RPSudh, 7, 64.2 |
| yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // | Context |
| RRÅ, R.kh., 1, 25.3 |
| tataḥ kuryāt prayatnena rasasaṃskāram uttamam // | Context |
| RRÅ, R.kh., 1, 32.1 |
| palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam / | Context |
| RRÅ, R.kh., 3, 13.2 |
| viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ // | Context |
| RRÅ, R.kh., 5, 21.1 |
| pūrvapūrvamime śastāḥ puruṣāḥ balavattarāḥ / | Context |
| RRÅ, R.kh., 5, 23.0 |
| sarveṣāṃ sarvadā yojyāḥ puruṣāḥ balavattarāḥ // | Context |
| RRÅ, R.kh., 7, 17.1 |
| dolāyantre caturyāmaṃ śuddhireṣā mahottamā / | Context |
| RRÅ, R.kh., 7, 28.2 |
| bṛhadvarṇaṃ iti khyāto mākṣikaḥ śreṣṭha ucyate // | Context |
| RRÅ, R.kh., 7, 41.2 |
| śudhyante nātra sandehaḥ sarveṣu paramā amī // | Context |
| RRÅ, R.kh., 8, 8.1 |
| piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati / | Context |
| RRÅ, R.kh., 9, 4.1 |
| kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / | Context |
| RRÅ, R.kh., 9, 4.2 |
| sarvarogaharam etat sarvakuṣṭhaharaṃ param // | Context |
| RRÅ, R.kh., 9, 5.2 |
| kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // | Context |
| RRÅ, V.kh., 1, 2.1 |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Context |
| RRÅ, V.kh., 1, 2.1 |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Context |
| RRÅ, V.kh., 1, 47.1 |
| rasabandhe prayoge ca uttamā rasasādhane / | Context |
| RRÅ, V.kh., 1, 49.1 |
| evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ / | Context |
| RRÅ, V.kh., 1, 69.1 |
| bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ / | Context |
| RRÅ, V.kh., 10, 1.1 |
| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Context |
| RRÅ, V.kh., 10, 1.1 |
| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Context |
| RRÅ, V.kh., 10, 30.3 |
| tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Context |
| RRÅ, V.kh., 10, 62.2 |
| tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // | Context |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Context |
| RRÅ, V.kh., 11, 1.1 |
| siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / | Context |
| RRÅ, V.kh., 12, 52.2 |
| etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // | Context |
| RRÅ, V.kh., 12, 85.2 |
| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Context |
| RRÅ, V.kh., 13, 1.1 |
| dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam / | Context |
| RRÅ, V.kh., 13, 105.1 |
| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Context |
| RRÅ, V.kh., 14, 52.3 |
| tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Context |
| RRÅ, V.kh., 14, 66.2 |
| pūrvavattāpyacūrṇena svarṇabījamidaṃ param // | Context |
| RRÅ, V.kh., 14, 76.3 |
| caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Context |
| RRÅ, V.kh., 15, 122.2 |
| karoti kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
| RRÅ, V.kh., 16, 89.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
| RRÅ, V.kh., 17, 1.1 |
| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Context |
| RRÅ, V.kh., 17, 1.2 |
| nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām // | Context |
| RRÅ, V.kh., 17, 57.2 |
| drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param // | Context |
| RRÅ, V.kh., 17, 71.0 |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param // | Context |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Context |
| RRÅ, V.kh., 18, 106.0 |
| vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam // | Context |
| RRÅ, V.kh., 19, 78.3 |
| amlavetasamityetajjāyate śobhanaṃ param // | Context |
| RRÅ, V.kh., 19, 80.2 |
| tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham // | Context |
| RRÅ, V.kh., 19, 133.2 |
| dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param // | Context |
| RRÅ, V.kh., 19, 134.2 |
| dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Context |
| RRÅ, V.kh., 2, 54.1 |
| sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param / | Context |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Context |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Context |
| RRÅ, V.kh., 20, 129.2 |
| sarvavadgrasate datte guhyākhyaṃ yogamuttamam // | Context |
| RRÅ, V.kh., 20, 130.1 |
| athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam / | Context |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Context |
| RRÅ, V.kh., 20, 143.1 |
| siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Context |
| RRÅ, V.kh., 20, 143.2 |
| tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca // | Context |
| RRÅ, V.kh., 3, 5.1 |
| sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / | Context |
| RRÅ, V.kh., 3, 127.3 |
| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Context |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Context |
| RRÅ, V.kh., 4, 93.3 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
| RRÅ, V.kh., 4, 108.1 |
| jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / | Context |
| RRÅ, V.kh., 5, 32.2 |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Context |
| RRÅ, V.kh., 6, 9.1 |
| jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / | Context |
| RRÅ, V.kh., 6, 108.1 |
| svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / | Context |
| RRÅ, V.kh., 6, 125.2 |
| jāyate kanakaṃ śulbaṃ devābharaṇamuttamam / | Context |
| RRÅ, V.kh., 7, 11.1 |
| snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / | Context |
| RRÅ, V.kh., 7, 12.1 |
| unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / | Context |
| RRÅ, V.kh., 7, 16.2 |
| vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ / | Context |
| RRÅ, V.kh., 7, 109.2 |
| deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // | Context |
| RRÅ, V.kh., 7, 127.1 |
| baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / | Context |
| RRÅ, V.kh., 8, 14.2 |
| bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param // | Context |
| RRÅ, V.kh., 9, 28.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
| RRÅ, V.kh., 9, 113.2 |
| jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context |
| RRÅ, V.kh., 9, 116.1 |
| divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat / | Context |
| RRÅ, V.kh., 9, 129.1 |
| tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Context |
| RRS, 10, 58.2 |
| govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane // | Context |
| RRS, 10, 79.2 |
| amlavetasamekaṃ vā sarveṣāmuttamottamam / | Context |
| RRS, 10, 82.2 |
| pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // | Context |
| RRS, 11, 66.2 |
| sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ // | Context |
| RRS, 11, 83.1 |
| caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / | Context |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Context |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Context |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Context |
| RRS, 2, 2.2 |
| gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Context |
| RRS, 2, 3.2 |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Context |
| RRS, 2, 8.2 |
| dehalohakaraṃ tacca sarvarogaharaṃ param // | Context |
| RRS, 2, 9.3 |
| pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi // | Context |
| RRS, 2, 10.1 |
| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Context |
| RRS, 2, 42.2 |
| guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam // | Context |
| RRS, 2, 44.2 |
| tattadrogaharairyogaiḥ sarvarogaharaṃ param // | Context |
| RRS, 2, 77.2 |
| durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Context |
| RRS, 2, 84.2 |
| tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // | Context |
| RRS, 2, 104.2 |
| sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam // | Context |
| RRS, 2, 122.1 |
| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Context |
| RRS, 2, 144.2 |
| śreṣṭhau siddharasau khyātau dehalohakarau param // | Context |
| RRS, 3, 4.1 |
| vidyādharādimukhyābhiraṅganābhiśca yoginām / | Context |
| RRS, 3, 4.2 |
| siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ // | Context |
| RRS, 3, 13.1 |
| sa cāpi trividho devi śukacañcunibho varaḥ / | Context |
| RRS, 3, 15.2 |
| śukapicchaḥ sa eva syācchreṣṭho rasarasāyane // | Context |
| RRS, 3, 16.1 |
| raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ / | Context |
| RRS, 3, 61.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Context |
| RRS, 3, 94.1 |
| manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Context |
| RRS, 3, 114.1 |
| pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam / | Context |
| RRS, 3, 117.0 |
| rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam // | Context |
| RRS, 3, 138.1 |
| sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā / | Context |
| RRS, 3, 153.2 |
| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Context |
| RRS, 3, 156.2 |
| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Context |
| RRS, 3, 156.2 |
| rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam // | Context |
| RRS, 3, 159.3 |
| gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Context |
| RRS, 4, 5.1 |
| padmarāgendranīlākhyau tathā marakatottamaḥ / | Context |
| RRS, 4, 5.2 |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Context |
| RRS, 4, 10.2 |
| vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Context |
| RRS, 4, 44.3 |
| vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // | Context |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RRS, 4, 50.2 |
| mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // | Context |
| RRS, 4, 74.0 |
| kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // | Context |
| RRS, 5, 9.2 |
| rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat // | Context |
| RRS, 5, 10.1 |
| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context |
| RRS, 5, 10.1 |
| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context |
| RRS, 5, 13.1 |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Context |
| RRS, 5, 23.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Context |
| RRS, 5, 27.2 |
| snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Context |
| RRS, 5, 44.2 |
| nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate // | Context |
| RRS, 5, 46.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Context |
| RRS, 5, 61.2 |
| gulmaplīhayakṛnmūrcchāśūlapaktyartham uttamam // | Context |
| RRS, 5, 72.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Context |
| RRS, 5, 78.2 |
| cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam // | Context |
| RRS, 5, 85.1 |
| sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane / | Context |
| RRS, 5, 86.2 |
| uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // | Context |
| RRS, 5, 86.2 |
| uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // | Context |
| RRS, 5, 86.2 |
| uttamaṃ karṣakaṃ caiva drāvakaṃ cottamottamam // | Context |
| RRS, 5, 91.2 |
| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Context |
| RRS, 5, 91.2 |
| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Context |
| RRS, 5, 114.4 |
| sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // | Context |
| RRS, 5, 130.1 |
| ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase / | Context |
| RRS, 5, 141.0 |
| pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // | Context |
| RRS, 5, 149.2 |
| ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // | Context |
| RRS, 5, 219.2 |
| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RRS, 5, 224.2 |
| kharasattvam idaṃ proktaṃ rasāyanamanuttamam / | Context |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Context |
| RRS, 7, 13.2 |
| vājivālāmbarānaddhatalā cālanikā parā / | Context |
| RRS, 7, 22.2 |
| tatropayogi yaccānyattatsarvaṃ paravidyayā // | Context |
| RRS, 7, 36.1 |
| daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ / | Context |
| RRS, 8, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Context |
| RRS, 8, 9.2 |
| bhavet pātanapiṣṭī sā rasasyottamasiddhidā // | Context |
| RRS, 8, 72.2 |
| iti trirūpā nirdiṣṭā jāraṇā varavārttikaiḥ // | Context |
| RRS, 8, 100.2 |
| vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām // | Context |
| RRS, 9, 32.2 |
| haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ // | Context |
| RRS, 9, 78.3 |
| khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Context |
| RSK, 1, 17.2 |
| bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // | Context |
| RSK, 2, 15.2 |
| miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi // | Context |
| RSK, 2, 24.2 |
| sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // | Context |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Context |
| RSK, 3, 5.1 |
| śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / | Context |
| ŚdhSaṃh, 2, 11, 66.1 |
| anupānaiśca saṃyuktaṃ tattadrogaharaṃ param / | Context |
| ŚdhSaṃh, 2, 11, 94.1 |
| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Context |
| ŚdhSaṃh, 2, 12, 9.1 |
| tato rājī rasonaśca mukhyaśca navasādaraḥ / | Context |
| ŚdhSaṃh, 2, 12, 33.2 |
| evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ // | Context |
| ŚdhSaṃh, 2, 12, 54.1 |
| bhakṣayettridinaṃ bhaktyā śītārirdurlabhaḥ paraḥ / | Context |
| ŚdhSaṃh, 2, 12, 74.1 |
| dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / | Context |
| ŚdhSaṃh, 2, 12, 106.2 |
| hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ // | Context |
| ŚdhSaṃh, 2, 12, 193.1 |
| aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Context |
| ŚdhSaṃh, 2, 12, 212.2 |
| sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // | Context |
| ŚdhSaṃh, 2, 12, 288.1 |
| balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam / | Context |