| KaiNigh, 2, 121.2 |
| svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā // | Kontext |
| KaiNigh, 2, 121.2 |
| svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā // | Kontext |
| KaiNigh, 2, 121.2 |
| svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā // | Kontext |
| KaiNigh, 2, 121.2 |
| svarjikā svarjikākṣāraḥ sukhavarcaḥ suvarcikā // | Kontext |
| KaiNigh, 2, 122.1 |
| kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ / | Kontext |
| KaiNigh, 2, 122.1 |
| kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ / | Kontext |
| KaiNigh, 2, 122.1 |
| kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ / | Kontext |
| KaiNigh, 2, 122.1 |
| kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ / | Kontext |
| KaiNigh, 2, 122.1 |
| kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ / | Kontext |
| KaiNigh, 2, 122.2 |
| kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Kontext |
| KaiNigh, 2, 123.1 |
| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / | Kontext |
| RAdhy, 1, 87.2 |
| sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca // | Kontext |
| RAdhy, 1, 188.1 |
| sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu / | Kontext |
| RAdhy, 1, 220.1 |
| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Kontext |
| RAdhy, 1, 335.1 |
| utkṛṣṭasarjikā sūkṣmacūrṇakam / | Kontext |
| RAdhy, 1, 338.2 |
| svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // | Kontext |
| RAdhy, 1, 358.1 |
| utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam / | Kontext |
| RAdhy, 1, 359.2 |
| evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // | Kontext |
| RAdhy, 1, 363.2 |
| vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman // | Kontext |
| RArṇ, 17, 67.0 |
| sarjikāsindhudattaiśca vapet karmasu yojayet // | Kontext |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Kontext |
| RArṇ, 17, 99.1 |
| śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / | Kontext |
| RArṇ, 5, 30.1 |
| trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā / | Kontext |
| RArṇ, 6, 34.2 |
| sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet // | Kontext |
| RArṇ, 7, 92.1 |
| sarjikāsarjaniryāsapiṇyākorṇāsamanvitam / | Kontext |
| RArṇ, 9, 2.3 |
| sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / | Kontext |
| RCint, 3, 58.1 |
| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Kontext |
| RCint, 3, 62.1 |
| svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu / | Kontext |
| RCint, 3, 221.1 |
| kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam / | Kontext |
| RCint, 3, 226.2 |
| kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // | Kontext |
| RCūM, 16, 30.1 |
| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Kontext |
| RCūM, 9, 3.2 |
| ṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ // | Kontext |
| RHT, 10, 4.2 |
| dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // | Kontext |
| RHT, 18, 71.1 |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Kontext |
| RHT, 3, 7.1 |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext |
| RHT, 9, 7.2 |
| ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ // | Kontext |
| RMañj, 6, 70.2 |
| ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat // | Kontext |
| RMañj, 6, 191.2 |
| kapardisarjikākṣāramāgadhīviśvabheṣajam // | Kontext |
| RMañj, 6, 203.2 |
| sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam // | Kontext |
| RPSudh, 1, 43.1 |
| svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam / | Kontext |
| RRÅ, R.kh., 3, 16.1 |
| sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum / | Kontext |
| RRÅ, V.kh., 10, 61.2 |
| sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ / | Kontext |
| RRÅ, V.kh., 12, 6.1 |
| kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam / | Kontext |
| RRÅ, V.kh., 13, 5.1 |
| guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam / | Kontext |
| RRÅ, V.kh., 13, 20.1 |
| ūrṇā sarjī yavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet / | Kontext |
| RRÅ, V.kh., 14, 11.1 |
| iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā / | Kontext |
| RRÅ, V.kh., 19, 3.2 |
| kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam // | Kontext |
| RRÅ, V.kh., 2, 9.2 |
| sajjīkṣāraṃ yavakṣāraṃ ṭaṅkaṇaṃ ca tṛtīyakam // | Kontext |
| RRÅ, V.kh., 8, 130.1 |
| tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / | Kontext |
| RRS, 10, 68.0 |
| kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam // | Kontext |
| RRS, 10, 69.1 |
| palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā / | Kontext |
| ŚdhSaṃh, 2, 12, 222.2 |
| svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // | Kontext |