| ÅK, 2, 1, 8.2 | 
	| gorocano'mlavetaśca kācacchagaṇavālukāḥ // | Kontext | 
	| KaiNigh, 2, 114.2 | 
	| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // | Kontext | 
	| KaiNigh, 2, 114.2 | 
	| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // | Kontext | 
	| KaiNigh, 2, 114.2 | 
	| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // | Kontext | 
	| KaiNigh, 2, 115.1 | 
	| kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / | Kontext | 
	| RArṇ, 11, 176.2 | 
	| mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram / | Kontext | 
	| RArṇ, 11, 187.2 | 
	| strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / | Kontext | 
	| RArṇ, 13, 12.2 | 
	| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // | Kontext | 
	| RArṇ, 14, 7.1 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / | Kontext | 
	| RArṇ, 14, 42.1 | 
	| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Kontext | 
	| RArṇ, 14, 152.2 | 
	| guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // | Kontext | 
	| RArṇ, 14, 155.1 | 
	| kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / | Kontext | 
	| RArṇ, 14, 156.2 | 
	| śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet // | Kontext | 
	| RArṇ, 15, 3.2 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext | 
	| RArṇ, 15, 73.2 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext | 
	| RArṇ, 15, 119.1 | 
	| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Kontext | 
	| RArṇ, 15, 172.1 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / | Kontext | 
	| RArṇ, 16, 53.1 | 
	| guḍena nīlakācena tutthāmlalavaṇena ca / | Kontext | 
	| RArṇ, 17, 112.2 | 
	| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // | Kontext | 
	| RArṇ, 5, 32.2 | 
	| sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // | Kontext | 
	| RArṇ, 5, 42.0 | 
	| kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // | Kontext | 
	| RArṇ, 8, 20.1 | 
	| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Kontext | 
	| RCint, 8, 41.2 | 
	| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Kontext | 
	| RCūM, 12, 49.2 | 
	| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Kontext | 
	| RCūM, 9, 9.1 | 
	| sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam / | Kontext | 
	| RCūM, 9, 28.1 | 
	| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ / | Kontext | 
	| RHT, 14, 7.1 | 
	| śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ / | Kontext | 
	| RHT, 18, 16.2 | 
	| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Kontext | 
	| RPSudh, 1, 136.2 | 
	| kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet // | Kontext | 
	| RPSudh, 1, 152.2 | 
	| tāmreṇa raktakācena raktasaindhavakena ca // | Kontext | 
	| RPSudh, 2, 42.1 | 
	| kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / | Kontext | 
	| RPSudh, 5, 46.1 | 
	| kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / | Kontext | 
	| RRÅ, R.kh., 8, 22.2 | 
	| ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet // | Kontext | 
	| RRÅ, R.kh., 8, 67.2 | 
	| bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam // | Kontext | 
	| RRÅ, V.kh., 12, 21.2 | 
	| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Kontext | 
	| RRÅ, V.kh., 13, 5.2 | 
	| kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam // | Kontext | 
	| RRÅ, V.kh., 13, 16.1 | 
	| abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 18, 138.2 | 
	| tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // | Kontext | 
	| RRÅ, V.kh., 18, 147.1 | 
	| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Kontext | 
	| RRÅ, V.kh., 2, 8.2 | 
	| sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // | Kontext | 
	| RRÅ, V.kh., 20, 7.0 | 
	| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // | Kontext | 
	| RRÅ, V.kh., 20, 21.2 | 
	| tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // | Kontext | 
	| RRÅ, V.kh., 20, 49.1 | 
	| viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / | Kontext | 
	| RRÅ, V.kh., 4, 9.2 | 
	| kumārīdravapiṣṭena kācenāṅgulamātrakam // | Kontext | 
	| RRÅ, V.kh., 5, 44.1 | 
	| rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Kontext | 
	| RRÅ, V.kh., 6, 88.2 | 
	| pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 7, 22.1 | 
	| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / | Kontext | 
	| RRÅ, V.kh., 7, 55.2 | 
	| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Kontext | 
	| RRÅ, V.kh., 8, 6.1 | 
	| śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / | Kontext | 
	| RRÅ, V.kh., 8, 9.1 | 
	| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 8, 109.1 | 
	| ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / | Kontext | 
	| RRÅ, V.kh., 8, 110.1 | 
	| kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 9, 7.2 | 
	| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Kontext | 
	| RRÅ, V.kh., 9, 17.1 | 
	| svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam / | Kontext | 
	| RRÅ, V.kh., 9, 18.1 | 
	| samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / | Kontext | 
	| RRS, 10, 93.0 | 
	| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ // | Kontext |