| BhPr, 2, 3, 63.1 |
| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Kontext |
| RAdhy, 1, 264.2 |
| karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // | Kontext |
| RAdhy, 1, 265.2 |
| tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // | Kontext |
| RAdhy, 1, 266.2 |
| prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // | Kontext |
| RAdhy, 1, 268.2 |
| gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // | Kontext |
| RArṇ, 11, 87.1 |
| palāśabhasmāpāmārgo yavakṣāraśca kāñjikam / | Kontext |
| RArṇ, 11, 205.1 |
| kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / | Kontext |
| RArṇ, 12, 55.2 |
| daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // | Kontext |
| RArṇ, 12, 56.1 |
| taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru / | Kontext |
| RArṇ, 14, 87.1 |
| tadbhasma tu punaḥ paścād gopittena tu mardayet / | Kontext |
| RArṇ, 14, 116.2 |
| tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // | Kontext |
| RArṇ, 15, 38.4 |
| bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / | Kontext |
| RArṇ, 17, 123.1 |
| yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā / | Kontext |
| RArṇ, 17, 137.2 |
| gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet // | Kontext |
| RArṇ, 17, 139.1 |
| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 4, 42.1 |
| tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam / | Kontext |
| RArṇ, 7, 102.2 |
| sabhasmalavaṇā hema śodhayet puṭapākataḥ // | Kontext |
| RArṇ, 7, 122.1 |
| triḥsaptakṛtvo gomūtre jvālinībhasma gālitam / | Kontext |
| RArṇ, 7, 123.1 |
| triḥsaptakṛtvo niculabhasmanā bhāvitena tu / | Kontext |
| RArṇ, 8, 30.1 |
| āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / | Kontext |
| RājNigh, 13, 175.1 |
| bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / | Kontext |
| RājNigh, 13, 215.1 |
| perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā / | Kontext |
| RCint, 3, 8.2 |
| rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ / | Kontext |
| RCint, 3, 174.0 |
| tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // | Kontext |
| RCint, 6, 36.2 |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Kontext |
| RCint, 6, 37.1 |
| haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi / | Kontext |
| RCint, 6, 45.1 |
| ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / | Kontext |
| RCūM, 10, 89.1 |
| saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā / | Kontext |
| RCūM, 14, 194.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext |
| RCūM, 14, 194.2 |
| maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // | Kontext |
| RCūM, 5, 114.1 |
| gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca / | Kontext |
| RCūM, 9, 2.2 |
| iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā // | Kontext |
| RHT, 11, 13.1 |
| chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / | Kontext |
| RHT, 15, 9.1 |
| suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / | Kontext |
| RHT, 18, 8.1 |
| tattailārdrapaṭena sthagayet palalena bhasmanā vāpi / | Kontext |
| RHT, 7, 3.1 |
| sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa / | Kontext |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
| RKDh, 1, 1, 176.2 |
| valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ / | Kontext |
| RMañj, 2, 5.1 |
| bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / | Kontext |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Kontext |
| RMañj, 5, 4.2 |
| sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // | Kontext |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Kontext |
| RMañj, 5, 30.1 |
| samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca / | Kontext |
| RMañj, 6, 55.1 |
| saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / | Kontext |
| RMañj, 6, 93.1 |
| bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / | Kontext |
| RPSudh, 1, 52.1 |
| sabhasmalavaṇenaiva mudrāṃ tatra prakārayet / | Kontext |
| RPSudh, 1, 128.1 |
| bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet / | Kontext |
| RPSudh, 10, 10.2 |
| tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // | Kontext |
| RPSudh, 2, 3.2 |
| pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // | Kontext |
| RPSudh, 4, 24.2 |
| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // | Kontext |
| RPSudh, 5, 94.3 |
| śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // | Kontext |
| RRÅ, R.kh., 2, 43.1 |
| tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā / | Kontext |
| RRÅ, R.kh., 8, 9.0 |
| saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // | Kontext |
| RRÅ, R.kh., 8, 77.1 |
| yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet / | Kontext |
| RRÅ, R.kh., 8, 78.1 |
| aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ / | Kontext |
| RRÅ, R.kh., 8, 84.2 |
| apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // | Kontext |
| RRÅ, V.kh., 13, 90.1 |
| kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam / | Kontext |
| RRÅ, V.kh., 15, 13.1 |
| apāmārgapalāśotthabhasmakṣāraṃ samāharet / | Kontext |
| RRÅ, V.kh., 17, 43.1 |
| suradālībhavaṃ bhasma naramūtreṇa bhāvitam / | Kontext |
| RRÅ, V.kh., 19, 46.1 |
| ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / | Kontext |
| RRÅ, V.kh., 19, 47.1 |
| raktaśākhinyapāmārgakuṭajasya tu bhasmakam / | Kontext |
| RRÅ, V.kh., 19, 49.1 |
| bhasmanā pūrvavannāgaṃ śākasya vārijasya vā / | Kontext |
| RRÅ, V.kh., 19, 50.2 |
| samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 19, 52.1 |
| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Kontext |
| RRÅ, V.kh., 19, 80.1 |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext |
| RRÅ, V.kh., 20, 100.2 |
| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 3, 34.2 |
| tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // | Kontext |
| RRÅ, V.kh., 4, 49.1 |
| arjunasya tvaco bhasma vāsābhasma samaṃ samam / | Kontext |
| RRÅ, V.kh., 4, 49.1 |
| arjunasya tvaco bhasma vāsābhasma samaṃ samam / | Kontext |
| RRÅ, V.kh., 4, 50.2 |
| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // | Kontext |
| RRÅ, V.kh., 8, 134.1 |
| arkāpāmārgakadalībhasmatoyena lolayet / | Kontext |
| RRS, 10, 81.1 |
| iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā / | Kontext |
| RRS, 2, 94.1 |
| saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā / | Kontext |
| RRS, 3, 90.2 |
| bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Kontext |
| RRS, 5, 142.1 |
| triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam / | Kontext |
| RRS, 5, 143.1 |
| suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / | Kontext |
| RRS, 5, 144.1 |
| suradālibhavaṃ bhasma naramūtreṇa gālitam / | Kontext |
| RRS, 5, 180.1 |
| aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ / | Kontext |
| RSK, 1, 18.2 |
| jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet // | Kontext |
| ŚdhSaṃh, 2, 11, 32.1 |
| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 102.1 |
| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Kontext |
| ŚdhSaṃh, 2, 12, 81.2 |
| kolamajjā kaṇā barhipakṣabhasma saśarkaram // | Kontext |
| ŚdhSaṃh, 2, 12, 84.1 |
| varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 185.2 |
| pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // | Kontext |
| ŚdhSaṃh, 2, 12, 194.1 |
| śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet / | Kontext |