| ÅK, 2, 1, 185.2 |
| haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ // | Kontext |
| RArṇ, 10, 8.3 |
| miśrakaṃ tu vijānīyādudvāhakarmakārakam // | Kontext |
| RArṇ, 11, 77.2 |
| vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak // | Kontext |
| RArṇ, 12, 149.2 |
| sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // | Kontext |
| RArṇ, 15, 158.2 |
| dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Kontext |
| RArṇ, 5, 44.2 |
| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // | Kontext |
| RArṇ, 6, 73.1 |
| kṣatriyāḥ sarvakāryeṣu varjyāśca rasakarmaṇi / | Kontext |
| RHT, 9, 1.1 |
| iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / | Kontext |
| RMañj, 1, 35.2 |
| vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // | Kontext |
| RPSudh, 1, 21.1 |
| sarva ekīkṛtā eva sarvakāryakarāḥ sadā / | Kontext |
| RPSudh, 1, 115.2 |
| bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // | Kontext |
| RPSudh, 2, 23.0 |
| sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // | Kontext |
| RPSudh, 2, 49.2 |
| sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet // | Kontext |
| RPSudh, 4, 7.2 |
| hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // | Kontext |
| RPSudh, 4, 23.3 |
| tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // | Kontext |
| RPSudh, 6, 9.2 |
| yāni kāryakarāṇyeva satvāni kathitāni vai // | Kontext |
| RPSudh, 6, 37.2 |
| evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // | Kontext |
| RRÅ, R.kh., 8, 89.2 |
| nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 20, 9.2 |
| jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // | Kontext |
| RRÅ, V.kh., 20, 40.0 |
| bhavatyeṣa khoṭo vai sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 20, 49.2 |
| khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // | Kontext |
| RRÅ, V.kh., 20, 57.3 |
| jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ // | Kontext |
| RRS, 11, 75.2 |
| saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // | Kontext |