| ÅK, 1, 25, 88.1 |
| sthitirāpyāyinī kumbhe yo'sau rodhanamucyate / | Kontext |
| ÅK, 1, 25, 88.2 |
| rodhanāllabdhavīryasya capalatvanivṛttaye // | Kontext |
| RAdhy, 1, 28.1 |
| niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ / | Kontext |
| RAdhy, 1, 112.2 |
| sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // | Kontext |
| RArṇ, 10, 57.1 |
| sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ / | Kontext |
| RCūM, 15, 28.1 |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext |
| RCūM, 15, 34.2 |
| nirodho niyamaśceti śuciḥ saptavidhā matā / | Kontext |
| RCūM, 4, 88.2 |
| sthitirāsthāpanī kumbhe yāsau rodhanamucyate // | Kontext |
| RCūM, 4, 89.1 |
| rodhanāllabdhavīryasya capalatvanivṛttaye / | Kontext |
| RHT, 2, 1.1 |
| svedanamardanamūrchotthāpanapātananirodhaniyamāśca / | Kontext |
| RHT, 2, 16.2 |
| sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt // | Kontext |
| RPSudh, 1, 23.2 |
| pātanaṃ rodhanaṃ samyak niyāmanasudīpane // | Kontext |
| RPSudh, 1, 61.1 |
| adhunā kathayiṣyāmi rasarodhanakarma ca / | Kontext |
| RPSudh, 1, 64.0 |
| anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ // | Kontext |
| RRÅ, V.kh., 11, 2.2 |
| nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam // | Kontext |
| RRS, 11, 15.1 |
| syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / | Kontext |
| RRS, 11, 48.1 |
| sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ / | Kontext |
| RRS, 8, 68.2 |
| sthitir āsthāpanī kumbhe yāsau rodhanamucyate // | Kontext |
| RRS, 8, 69.1 |
| rodhanāllabdhavīryasya capalatvanivṛttaye / | Kontext |