| BhPr, 1, 8, 96.1 |
| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Kontext |
| BhPr, 1, 8, 97.1 |
| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Kontext |
| BhPr, 1, 8, 98.1 |
| vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / | Kontext |
| BhPr, 2, 3, 165.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Kontext |
| RAdhy, 1, 17.1 |
| maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / | Kontext |
| RAdhy, 1, 22.1 |
| sattvaghātaṃ karotyagnirviṣaṃ karoti ca / | Kontext |
| RAdhy, 1, 39.1 |
| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Kontext |
| RArṇ, 10, 31.1 |
| pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / | Kontext |
| RArṇ, 10, 31.2 |
| viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ / | Kontext |
| RArṇ, 10, 42.1 |
| aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye / | Kontext |
| RCint, 3, 12.1 |
| citrakasya ca cūrṇena sakanyenāgnināśanam / | Kontext |
| RCūM, 15, 23.1 |
| doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / | Kontext |
| RCūM, 15, 37.2 |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext |
| RHT, 2, 5.1 |
| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Kontext |
| RHT, 2, 5.2 |
| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Kontext |
| RHT, 2, 6.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Kontext |
| RMañj, 1, 17.1 |
| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Kontext |
| RMañj, 1, 24.1 |
| rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / | Kontext |
| RPSudh, 1, 26.2 |
| malo viṣaṃ tathā vahnirmado darpaśca vai kramāt / | Kontext |
| RRÅ, R.kh., 1, 27.1 |
| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Kontext |
| RRÅ, R.kh., 1, 28.2 |
| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Kontext |
| RRÅ, R.kh., 2, 6.1 |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Kontext |
| RRS, 11, 20.1 |
| viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ / | Kontext |
| RRS, 11, 34.1 |
| gṛhakanyā malaṃ hanyāttriphalā vahnināśinī / | Kontext |