| BhPr, 1, 8, 97.3 | 
	| vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ // | Kontext | 
	| RAdhy, 1, 31.2 | 
	| vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // | Kontext | 
	| RArṇ, 10, 48.2 | 
	| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Kontext | 
	| RArṇ, 10, 55.2 | 
	| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext | 
	| RCint, 3, 8.3 | 
	| jambīradravasaṃyuktair nāgadoṣāpanuttaye // | Kontext | 
	| RCint, 3, 224.1 | 
	| kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ / | Kontext | 
	| RCint, 6, 24.3 | 
	| punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // | Kontext | 
	| RCūM, 15, 50.2 | 
	| nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // | Kontext | 
	| RCūM, 15, 69.1 | 
	| nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ / | Kontext | 
	| RCūM, 15, 70.1 | 
	| daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / | Kontext | 
	| RCūM, 4, 70.2 | 
	| bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // | Kontext | 
	| RCūM, 4, 87.2 | 
	| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Kontext | 
	| RHT, 18, 45.1 | 
	| yāvadraktā bhavati hi gacchati nāgaṃ samuttārya / | Kontext | 
	| RHT, 2, 7.1 | 
	| amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / | Kontext | 
	| RHT, 2, 8.1 | 
	| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / | Kontext | 
	| RMañj, 1, 17.1 | 
	| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Kontext | 
	| RMañj, 1, 23.1 | 
	| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / | Kontext | 
	| RMañj, 1, 35.1 | 
	| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / | Kontext | 
	| RPSudh, 5, 5.1 | 
	| vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate / | Kontext | 
	| RRÅ, R.kh., 1, 27.1 | 
	| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Kontext | 
	| RRÅ, R.kh., 1, 28.1 | 
	| gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / | Kontext | 
	| RRÅ, R.kh., 2, 5.1 | 
	| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / | Kontext | 
	| RRS, 11, 21.0 | 
	| yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // | Kontext | 
	| RRS, 11, 25.2 | 
	| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Kontext | 
	| RRS, 11, 37.2 | 
	| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Kontext | 
	| RRS, 8, 64.2 | 
	| tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // | Kontext |