| ÅK, 1, 25, 69.2 |
| jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet // | Kontext |
| ÅK, 1, 25, 90.1 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ / | Kontext |
| ÅK, 1, 25, 91.2 |
| grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā // | Kontext |
| ÅK, 1, 25, 92.2 |
| grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // | Kontext |
| ÅK, 1, 25, 101.2 |
| drutagrāsaparīṇāmo biḍayantrādiyogataḥ // | Kontext |
| ÅK, 1, 25, 103.1 |
| rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam / | Kontext |
| RAdhy, 1, 116.2 |
| svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // | Kontext |
| RAdhy, 1, 142.1 |
| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Kontext |
| RArṇ, 10, 59.3 |
| svedanāddīpito devi grāsārthī jāyate rasaḥ // | Kontext |
| RArṇ, 11, 4.2 |
| mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // | Kontext |
| RArṇ, 11, 12.2 |
| jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // | Kontext |
| RArṇ, 11, 51.2 |
| grāso rasasya dātavyaḥ sasattvasyābhrakasya ca // | Kontext |
| RArṇ, 11, 52.1 |
| catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ / | Kontext |
| RArṇ, 11, 52.2 |
| jalaukāvaddvitīye ca grāsayoge sureśvari // | Kontext |
| RArṇ, 11, 53.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RArṇ, 11, 53.2 |
| grāsena tu caturthena dadhimaṇḍasamo bhavet // | Kontext |
| RArṇ, 11, 54.1 |
| pañcame carite grāse navanītasamo bhavet / | Kontext |
| RArṇ, 11, 61.2 |
| bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam / | Kontext |
| RArṇ, 11, 65.1 |
| gālanakriyayā grāse sati niṣpeṣanirgate / | Kontext |
| RArṇ, 11, 65.2 |
| sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ // | Kontext |
| RArṇ, 11, 66.2 |
| vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // | Kontext |
| RArṇ, 11, 68.1 |
| nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ / | Kontext |
| RArṇ, 11, 68.1 |
| nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ / | Kontext |
| RArṇ, 11, 69.1 |
| krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam / | Kontext |
| RArṇ, 11, 101.2 |
| padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // | Kontext |
| RArṇ, 11, 114.2 |
| ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ // | Kontext |
| RArṇ, 11, 120.3 |
| taṃ grāsadvādaśāṃśena kacchapena tu jārayet // | Kontext |
| RArṇ, 11, 122.1 |
| aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat / | Kontext |
| RArṇ, 11, 123.1 |
| pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate / | Kontext |
| RArṇ, 11, 124.2 |
| tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Kontext |
| RArṇ, 12, 41.2 |
| rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // | Kontext |
| RArṇ, 12, 61.2 |
| rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Kontext |
| RArṇ, 13, 3.2 |
| baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // | Kontext |
| RArṇ, 13, 5.1 |
| sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ / | Kontext |
| RArṇ, 13, 6.0 |
| grāsahīnastu yo baddho divyasiddhikaro bhavet // | Kontext |
| RArṇ, 15, 139.1 |
| mukhena grasate grāsaṃ jāraṇā tena sundari / | Kontext |
| RCint, 3, 3.2 |
| no preview | Kontext |
| RCint, 3, 40.0 |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Kontext |
| RCint, 3, 44.1 |
| mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / | Kontext |
| RCint, 3, 56.1 |
| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / | Kontext |
| RCint, 3, 59.1 |
| viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ / | Kontext |
| RCint, 3, 79.3 |
| dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // | Kontext |
| RCint, 3, 79.3 |
| dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ // | Kontext |
| RCint, 3, 84.1 |
| sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet / | Kontext |
| RCint, 3, 88.2 |
| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext |
| RCint, 3, 103.2 |
| bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam / | Kontext |
| RCint, 3, 106.1 |
| krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / | Kontext |
| RCint, 3, 110.1 |
| catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ / | Kontext |
| RCint, 3, 110.2 |
| jalaukāvad dvitīye tu grāsayoge sureśvari // | Kontext |
| RCint, 3, 111.1 |
| grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet / | Kontext |
| RCint, 3, 111.2 |
| grāsena tu caturthena dadhimaṇḍasamo bhavet // | Kontext |
| RCint, 3, 113.1 |
| bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti / | Kontext |
| RCint, 3, 113.2 |
| yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / | Kontext |
| RCint, 3, 114.0 |
| tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // | Kontext |
| RCint, 3, 140.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ / | Kontext |
| RCint, 3, 157.4 |
| kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti / | Kontext |
| RCint, 3, 227.2 |
| tasminnādhatta dhīrāḥ sakavalam agajāvallabhaṃ jāraṇāya // | Kontext |
| RCūM, 15, 28.1 |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Kontext |
| RCūM, 15, 38.1 |
| jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu / | Kontext |
| RCūM, 16, 2.1 |
| iha niṣpattrakagrāsaṃ yo rasāya prayacchati / | Kontext |
| RCūM, 16, 24.2 |
| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // | Kontext |
| RCūM, 16, 25.1 |
| sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ / | Kontext |
| RCūM, 16, 25.2 |
| evaṃ grāsatrayaṃ bhūyaḥ sampradāya prayatnataḥ // | Kontext |
| RCūM, 16, 26.1 |
| ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param / | Kontext |
| RCūM, 16, 29.1 |
| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / | Kontext |
| RCūM, 16, 29.1 |
| tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe / | Kontext |
| RCūM, 16, 35.2 |
| śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // | Kontext |
| RCūM, 16, 38.1 |
| aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam / | Kontext |
| RCūM, 16, 43.1 |
| amunā kramayogena grāso deyastṛtīyakaḥ / | Kontext |
| RCūM, 16, 45.1 |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext |
| RCūM, 16, 52.1 |
| evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ / | Kontext |
| RCūM, 16, 56.1 |
| palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat / | Kontext |
| RCūM, 16, 61.1 |
| grāsastu saptamo deyo vāradvitayayogataḥ / | Kontext |
| RCūM, 16, 66.1 |
| tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ / | Kontext |
| RCūM, 16, 90.2 |
| hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet // | Kontext |
| RCūM, 4, 70.2 |
| bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // | Kontext |
| RCūM, 4, 71.2 |
| jīrṇagrāso raso hyeṣa dehalohakaro bhavet / | Kontext |
| RCūM, 4, 90.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RCūM, 4, 91.1 |
| iyanmānasya sūtasya grāsadravyātmikā mitiḥ / | Kontext |
| RCūM, 4, 92.1 |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Kontext |
| RCūM, 4, 93.1 |
| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Kontext |
| RCūM, 4, 95.2 |
| evaṃ kṛte raso grāsalolupo mukhavānbhavet // | Kontext |
| RCūM, 4, 98.1 |
| rasasya vadane grāsakṣepaṇaṃ cāraṇā matā / | Kontext |
| RCūM, 4, 102.1 |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext |
| RCūM, 4, 103.2 |
| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext |
| RHT, 10, 10.2 |
| muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // | Kontext |
| RHT, 15, 14.1 |
| atha pūrvoktagrāsakramājjarate raso vidhivat / | Kontext |
| RHT, 15, 16.1 |
| ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ / | Kontext |
| RHT, 16, 25.1 |
| tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / | Kontext |
| RHT, 2, 18.2 |
| svedena dīpito'sau grāsārthī jāyate sūtaḥ // | Kontext |
| RHT, 3, 13.2 |
| grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // | Kontext |
| RHT, 3, 17.2 |
| siddhopadeśavidhinā āśitagrāse na śuṣkeṇa // | Kontext |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Kontext |
| RHT, 5, 2.1 |
| garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / | Kontext |
| RHT, 5, 6.2 |
| grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // | Kontext |
| RHT, 6, 1.1 |
| grāsamiti cārayitvā garbhadrutiṃ tato bhūrje / | Kontext |
| RHT, 6, 2.1 |
| dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / | Kontext |
| RHT, 6, 3.1 |
| amunā krameṇa divasaistribhistribhirjārayedgrāsam / | Kontext |
| RHT, 6, 7.1 |
| yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ / | Kontext |
| RHT, 6, 7.2 |
| na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ // | Kontext |
| RHT, 6, 8.1 |
| grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / | Kontext |
| RHT, 6, 8.2 |
| svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati // | Kontext |
| RHT, 6, 9.1 |
| dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva / | Kontext |
| RHT, 6, 12.2 |
| chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ // | Kontext |
| RHT, 6, 13.1 |
| pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / | Kontext |
| RHT, 6, 19.2 |
| kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // | Kontext |
| RHT, 7, 1.1 |
| grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt / | Kontext |
| RHT, 8, 5.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Kontext |
| RPSudh, 1, 79.2 |
| bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // | Kontext |
| RPSudh, 1, 85.2 |
| anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam // | Kontext |
| RPSudh, 1, 88.2 |
| tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset // | Kontext |
| RPSudh, 1, 89.2 |
| caturthenātha bhāgena grāsa evaṃ pradīyate // | Kontext |
| RPSudh, 1, 90.1 |
| tathā ca samabhāgena grāsenaiva ca sādhayet / | Kontext |
| RPSudh, 1, 91.1 |
| yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi // | Kontext |
| RPSudh, 1, 113.2 |
| aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // | Kontext |
| RRÅ, R.kh., 3, 11.1 |
| grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham / | Kontext |
| RRÅ, R.kh., 3, 11.1 |
| grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham / | Kontext |
| RRÅ, V.kh., 11, 34.2 |
| pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // | Kontext |
| RRÅ, V.kh., 14, 3.2 |
| gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // | Kontext |
| RRÅ, V.kh., 14, 12.3 |
| jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 14, 13.1 |
| dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet / | Kontext |
| RRÅ, V.kh., 14, 13.2 |
| pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam // | Kontext |
| RRÅ, V.kh., 14, 14.2 |
| jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 14, 15.2 |
| ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 14, 15.2 |
| ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 14, 16.1 |
| caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 14, 16.1 |
| caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 14, 17.1 |
| rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat / | Kontext |
| RRÅ, V.kh., 14, 17.1 |
| rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat / | Kontext |
| RRÅ, V.kh., 18, 156.1 |
| tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / | Kontext |
| RRÅ, V.kh., 20, 61.1 |
| grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ / | Kontext |
| RRÅ, V.kh., 20, 117.1 |
| guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate / | Kontext |
| RRS, 11, 15.2 |
| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Kontext |
| RRS, 11, 16.1 |
| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Kontext |
| RRS, 11, 33.1 |
| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Kontext |
| RRS, 11, 33.1 |
| gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Kontext |
| RRS, 11, 50.2 |
| kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // | Kontext |
| RRS, 8, 70.2 |
| grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ // | Kontext |
| RRS, 8, 72.1 |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Kontext |
| RRS, 8, 73.0 |
| grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Kontext |
| RRS, 8, 78.1 |
| evaṃ kṛte raso grāsalolupo mukhavān bhavet / | Kontext |
| RRS, 8, 80.0 |
| rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā // | Kontext |
| RRS, 8, 85.1 |
| drutagrāsaparīṇāmo viḍayantrādiyogataḥ / | Kontext |
| RRS, 8, 86.2 |
| rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam // | Kontext |