| ÅK, 1, 25, 94.2 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Kontext |
| RAdhy, 1, 82.2 |
| rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā // | Kontext |
| RAdhy, 1, 110.1 |
| grasate cābhrakādīni sūtenāsyaṃ prasāritam / | Kontext |
| RAdhy, 1, 110.2 |
| vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati // | Kontext |
| RAdhy, 1, 117.1 |
| vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / | Kontext |
| RAdhy, 1, 126.2 |
| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // | Kontext |
| RAdhy, 1, 126.2 |
| hemakriyā hemamukhe tāre tāramukhaṃ kṛtam // | Kontext |
| RAdhy, 1, 142.1 |
| tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe / | Kontext |
| RAdhy, 1, 169.2 |
| jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // | Kontext |
| RAdhy, 1, 174.2 |
| kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // | Kontext |
| RAdhy, 1, 428.2 |
| vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati // | Kontext |
| RAdhy, 1, 430.2 |
| jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa // | Kontext |
| RAdhy, 1, 450.1 |
| vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ / | Kontext |
| RArṇ, 11, 17.0 |
| hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet // | Kontext |
| RArṇ, 11, 57.3 |
| abhrakoparasān kṣipraṃ mukhenaiva caratyayam // | Kontext |
| RArṇ, 11, 58.3 |
| mukhena carate vyoma tārakarmaṇi śasyate // | Kontext |
| RArṇ, 13, 3.2 |
| baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet // | Kontext |
| RArṇ, 13, 4.1 |
| sumukho nirmukho dhatte sampūrṇottamalakṣaṇe / | Kontext |
| RArṇ, 15, 139.1 |
| mukhena grasate grāsaṃ jāraṇā tena sundari / | Kontext |
| RCint, 7, 49.2 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām // | Kontext |
| RCūM, 15, 54.2 |
| bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam // | Kontext |
| RCūM, 15, 61.2 |
| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // | Kontext |
| RCūM, 16, 71.2 |
| śabdavedhī bhavetso'yaṃ śivavat sarvatomukhaḥ // | Kontext |
| RCūM, 4, 71.1 |
| mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram / | Kontext |
| RCūM, 4, 95.1 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate / | Kontext |
| RCūM, 4, 98.1 |
| rasasya vadane grāsakṣepaṇaṃ cāraṇā matā / | Kontext |
| RHT, 2, 20.1 |
| pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau / | Kontext |
| RHT, 3, 16.1 |
| tailādikataptarase hāṭakatārādigolakamukhena / | Kontext |
| RHT, 3, 17.1 |
| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Kontext |
| RHT, 4, 13.2 |
| milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // | Kontext |
| RHT, 4, 14.1 |
| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Kontext |
| RHT, 4, 14.2 |
| tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam // | Kontext |
| RPSudh, 1, 72.2 |
| kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // | Kontext |
| RPSudh, 1, 75.2 |
| yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // | Kontext |
| RPSudh, 1, 87.2 |
| catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // | Kontext |
| RPSudh, 1, 104.2 |
| bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // | Kontext |
| RPSudh, 2, 32.2 |
| bharjayeddhūrtatailena saptāhājjāyate mukham // | Kontext |
| RPSudh, 2, 84.1 |
| dināni saptasaṃkhyāni mukham utpadyate dhruvam / | Kontext |
| RPSudh, 2, 91.2 |
| mukham utpadyate samyak vīryastaṃbhakaro 'pyayam // | Kontext |
| RRÅ, R.kh., 3, 7.1 |
| ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet / | Kontext |
| RRÅ, V.kh., 12, 1.1 |
| samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / | Kontext |
| RRÅ, V.kh., 12, 25.1 |
| atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / | Kontext |
| RRÅ, V.kh., 12, 26.3 |
| taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 30.3 |
| ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 31.2 |
| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 69.1 |
| ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham / | Kontext |
| RRÅ, V.kh., 14, 26.2 |
| kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā // | Kontext |
| RRÅ, V.kh., 14, 68.2 |
| pratisārya tato jāryaṃ mukhaṃ baddhvā ca bandhayet // | Kontext |
| RRÅ, V.kh., 14, 88.2 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext |
| RRÅ, V.kh., 15, 31.2 |
| samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt // | Kontext |
| RRÅ, V.kh., 15, 36.2 |
| jārayetsamukhe sūte samāṃśam abhrasattvavat // | Kontext |
| RRÅ, V.kh., 15, 37.2 |
| mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet / | Kontext |
| RRÅ, V.kh., 15, 71.1 |
| tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam / | Kontext |
| RRÅ, V.kh., 15, 93.1 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 15, 111.1 |
| saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 15, 127.1 |
| ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 15, 128.2 |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext |
| RRÅ, V.kh., 16, 26.2 |
| sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // | Kontext |
| RRÅ, V.kh., 16, 36.1 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 16, 63.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // | Kontext |
| RRÅ, V.kh., 16, 73.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 83.2 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 16, 97.1 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 16, 120.1 |
| mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 18, 61.1 |
| mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 64.2 |
| mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 18, 67.1 |
| jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / | Kontext |
| RRÅ, V.kh., 18, 70.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 18, 72.2 |
| mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet / | Kontext |
| RRÅ, V.kh., 18, 78.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / | Kontext |
| RRÅ, V.kh., 18, 79.3 |
| tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 81.2 |
| mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // | Kontext |
| RRÅ, V.kh., 18, 84.1 |
| catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 86.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 18, 96.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext |
| RRÅ, V.kh., 18, 116.2 |
| triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 121.2 |
| mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 18, 142.2 |
| tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 149.2 |
| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 179.1 |
| mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / | Kontext |
| RRÅ, V.kh., 18, 180.1 |
| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 2, 39.1 |
| bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe / | Kontext |
| RRÅ, V.kh., 20, 58.1 |
| uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / | Kontext |
| RRÅ, V.kh., 20, 61.2 |
| mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // | Kontext |
| RRÅ, V.kh., 20, 102.2 |
| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // | Kontext |
| RRÅ, V.kh., 20, 103.1 |
| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Kontext |
| RRÅ, V.kh., 20, 108.2 |
| dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRS, 11, 48.1 |
| sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ / | Kontext |
| RRS, 11, 96.1 |
| dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet / | Kontext |
| RRS, 5, 84.1 |
| ekadvitricatuṣpañcasarvatomukham eva tat / | Kontext |
| RRS, 5, 91.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext |
| RRS, 5, 91.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext |
| RRS, 5, 91.2 |
| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Kontext |
| RRS, 5, 91.2 |
| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Kontext |
| RRS, 8, 77.0 |
| catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate // | Kontext |
| ŚdhSaṃh, 2, 12, 21.1 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / | Kontext |
| ŚdhSaṃh, 2, 12, 23.2 |
| ahorātratrayeṇa syādrase dhātucaraṃ mukham // | Kontext |
| ŚdhSaṃh, 2, 12, 24.2 |
| lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // | Kontext |