| MPālNigh, 4, 68.2 | 
	| granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ // | Kontext | 
	| RAdhy, 1, 1.2 | 
	| natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // | Kontext | 
	| RAdhy, 1, 9.2 | 
	| ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān // | Kontext | 
	| RAdhy, 1, 12.1 | 
	| athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ / | Kontext | 
	| RArṇ, 6, 140.0 | 
	| iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ // | Kontext | 
	| RājNigh, 13, 219.2 | 
	| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // | Kontext | 
	| RājNigh, 13, 220.2 | 
	| teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // | Kontext | 
	| RājNigh, 13, 220.2 | 
	| teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // | Kontext | 
	| RājNigh, 13, 221.2 | 
	| tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // | Kontext | 
	| RCint, 2, 1.0 | 
	| atha mūrcchanādhyāyaṃ vyācakṣmahe // | Kontext | 
	| RCint, 3, 1.1 | 
	| athāto bandhanādhyāyaṃ vyācakṣmahe / | Kontext | 
	| RCint, 3, 57.1 | 
	| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext | 
	| RCint, 6, 1.0 | 
	| athātaḥ sarvalohādhyāyaṃ vyācakṣmahe // | Kontext | 
	| RCint, 7, 1.0 | 
	| atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // | Kontext | 
	| RCint, 8, 1.1 | 
	| athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe // | Kontext | 
	| RCūM, 14, 68.1 | 
	| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / | Kontext | 
	| RCūM, 15, 57.2 | 
	| caturthādhyāyanirdiṣṭaprakāreṇa rase khalu // | Kontext | 
	| RCūM, 15, 60.1 | 
	| navamādhyāyanirdiṣṭadīpanīyagaṇena ca / | Kontext | 
	| RCūM, 16, 26.2 | 
	| pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // | Kontext | 
	| RCūM, 16, 39.2 | 
	| pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam // | Kontext | 
	| RCūM, 16, 43.2 | 
	| pañcamādhyāyanirdiṣṭe yantre caivāntarālike / | Kontext | 
	| RCūM, 4, 117.1 | 
	| paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ / | Kontext | 
	| RCūM, 5, 164.1 | 
	| yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe / | Kontext | 
	| RHT, 12, 13.1 | 
	| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // | Kontext | 
	| RHT, 16, 37.1 | 
	| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ // | Kontext | 
	| RHT, 2, 21.1 | 
	| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ // | Kontext | 
	| RHT, 3, 29.1 | 
	| no preview | Kontext | 
	| RPSudh, 7, 67.2 | 
	| adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // | Kontext | 
	| RRĂ…, V.kh., 10, 1.2 | 
	| yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram // | Kontext | 
	| RRS, 5, 64.2 | 
	| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare // | Kontext | 
	| RRS, 8, 101.1 | 
	| bhavetpaṭhitavāro'yamadhyāyo rasavādinām / | Kontext |