| ÅK, 1, 25, 81.2 | 
	| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Kontext | 
	| ÅK, 1, 25, 82.2 | 
	| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // | Kontext | 
	| BhPr, 2, 3, 22.2 | 
	| vanopalasahasreṇa pūrite puṭanauṣadham // | Kontext | 
	| BhPr, 2, 3, 135.1 | 
	| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| BhPr, 2, 3, 139.2 | 
	| saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya // | Kontext | 
	| BhPr, 2, 3, 168.1 | 
	| bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / | Kontext | 
	| BhPr, 2, 3, 256.1 | 
	| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Kontext | 
	| BhPr, 2, 3, 259.1 | 
	| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Kontext | 
	| RAdhy, 1, 78.1 | 
	| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / | Kontext | 
	| RAdhy, 1, 96.2 | 
	| pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // | Kontext | 
	| RAdhy, 1, 206.1 | 
	| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Kontext | 
	| RArṇ, 11, 220.2 | 
	| oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // | Kontext | 
	| RArṇ, 12, 53.1 | 
	| kaṅkālakhecarī nāma oṣadhī parameśvari / | Kontext | 
	| RArṇ, 12, 231.1 | 
	| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Kontext | 
	| RArṇ, 13, 10.2 | 
	| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Kontext | 
	| RArṇ, 14, 115.2 | 
	| ekatra mardayet khalle oṣadhīdravasaṃyutam // | Kontext | 
	| RArṇ, 14, 170.1 | 
	| oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / | Kontext | 
	| RArṇ, 15, 142.2 | 
	| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 146.1 | 
	| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Kontext | 
	| RArṇ, 15, 150.2 | 
	| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 160.1 | 
	| yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / | Kontext | 
	| RArṇ, 16, 17.3 | 
	| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Kontext | 
	| RArṇ, 17, 74.2 | 
	| suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati / | Kontext | 
	| RCint, 3, 2.1 | 
	| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Kontext | 
	| RCint, 4, 21.2 | 
	| mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // | Kontext | 
	| RCint, 6, 74.1 | 
	| sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / | Kontext | 
	| RCint, 8, 5.2 | 
	| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Kontext | 
	| RCint, 8, 229.1 | 
	| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Kontext | 
	| RCūM, 3, 1.2 | 
	| sarvauṣadhamaye deśe ramye kūpasamanvite // | Kontext | 
	| RHT, 14, 2.2 | 
	| svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // | Kontext | 
	| RHT, 14, 8.2 | 
	| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Kontext | 
	| RHT, 18, 37.1 | 
	| tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / | Kontext | 
	| RHT, 3, 3.1 | 
	| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Kontext | 
	| RHT, 4, 13.2 | 
	| milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // | Kontext | 
	| RKDh, 1, 1, 33.1 | 
	| kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / | Kontext | 
	| RKDh, 1, 1, 165.1 | 
	| vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / | Kontext | 
	| RKDh, 1, 2, 25.3 | 
	| puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ / | Kontext | 
	| RMañj, 6, 138.2 | 
	| catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // | Kontext | 
	| RPSudh, 1, 10.1 | 
	| auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / | Kontext | 
	| RPSudh, 1, 32.2 | 
	| oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // | Kontext | 
	| RRÅ, V.kh., 1, 76.2 | 
	| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext | 
	| RRÅ, V.kh., 12, 33.1 | 
	| nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / | Kontext | 
	| RRÅ, V.kh., 13, 37.2 | 
	| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Kontext | 
	| RRÅ, V.kh., 16, 2.2 | 
	| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Kontext | 
	| RRÅ, V.kh., 16, 4.0 | 
	| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Kontext | 
	| RRÅ, V.kh., 18, 3.2 | 
	| drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam // | Kontext | 
	| RRÅ, V.kh., 6, 70.1 | 
	| auṣadhī karuṇī nāma prāvṛṭkāle prajāyate / | Kontext | 
	| RRÅ, V.kh., 8, 19.1 | 
	| gorambhā hyauṣadhī nāma naramūtreṇa peṣayet / | Kontext | 
	| RRS, 7, 1.2 | 
	| sarvauṣadhimaye deśe ramye kūpasamanvite // | Kontext | 
	| RRS, 7, 34.1 | 
	| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Kontext | 
	| RRS, 8, 62.1 | 
	| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Kontext | 
	| RRS, 8, 63.1 | 
	| uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Kontext | 
	| ŚdhSaṃh, 2, 12, 284.1 | 
	| tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ / | Kontext |