| BhPr, 2, 3, 48.1 | 
	|   bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / | Kontext | 
	| RAdhy, 1, 325.1 | 
	|   nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam / | Kontext | 
	| RAdhy, 1, 461.1 | 
	|   etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit / | Kontext | 
	| RArṇ, 15, 104.1 | 
	|   yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet / | Kontext | 
	| RArṇ, 16, 13.1 | 
	|   vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / | Kontext | 
	| RArṇ, 16, 41.1 | 
	|   eṣāmanyatamaṃ devi pūrvakalpasamanvitam / | Kontext | 
	| RCint, 3, 188.2 | 
	|   na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam // | Kontext | 
	| RCint, 6, 84.2 | 
	|   ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām // | Kontext | 
	| RCint, 8, 62.1 | 
	|   pāṇḍivajrādilohānām ādāyānyatamaṃ śubham / | Kontext | 
	| RCūM, 14, 25.3 | 
	|   na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // | Kontext | 
	| RHT, 11, 6.2 | 
	|   ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // | Kontext | 
	| RHT, 12, 2.1 | 
	|   mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / | Kontext | 
	| RHT, 12, 8.2 | 
	|   pādena tu pūrvoktadvandvānyatamakaṃ kalpyam // | Kontext | 
	| RHT, 3, 9.2 | 
	|   sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu // | Kontext | 
	| RHT, 5, 30.1 | 
	|   ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / | Kontext | 
	| RHT, 8, 7.2 | 
	|   ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // | Kontext | 
	| RMañj, 1, 10.2 | 
	|   na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext | 
	| RMañj, 5, 66.2 | 
	|   ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // | Kontext | 
	| RRÅ, R.kh., 6, 6.1 | 
	|   vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Kontext | 
	| RRÅ, V.kh., 1, 19.2 | 
	|   na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext | 
	| RRÅ, V.kh., 1, 47.2 | 
	|   tadabhāve surūpā tu yā kācit taruṇāṅganā // | Kontext | 
	| RRÅ, V.kh., 10, 38.2 | 
	|   tailamekaṃ samādāya maṇḍūkavasayā samam // | Kontext | 
	| RRÅ, V.kh., 12, 36.1 | 
	|   yatkiṃcidrasarājasya sādhanārthe vyayo bhavet / | Kontext | 
	| RRÅ, V.kh., 13, 4.0 | 
	|   dinaikaṃ mardayetkhalve yuktamamlena kenacit // | Kontext | 
	| RRÅ, V.kh., 13, 34.1 | 
	|   suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / | Kontext | 
	| RRÅ, V.kh., 13, 62.1 | 
	|   ajākṣīrairdinaṃ mardyam athavāmlena kenacit / | Kontext | 
	| RRÅ, V.kh., 13, 81.1 | 
	|   vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / | Kontext | 
	| RRÅ, V.kh., 13, 89.3 | 
	|   yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam // | Kontext | 
	| RRÅ, V.kh., 13, 100.2 | 
	|   yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / | Kontext | 
	| RRÅ, V.kh., 14, 20.2 | 
	|   ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase // | Kontext | 
	| RRÅ, V.kh., 15, 58.1 | 
	|   mahārasaiścoparasairyatkiṃcitsatvamāharet / | Kontext | 
	| RRÅ, V.kh., 19, 137.2 | 
	|   yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Kontext | 
	| RRÅ, V.kh., 20, 32.1 | 
	|   palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit / | Kontext | 
	| RRÅ, V.kh., 6, 31.2 | 
	|   mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati // | Kontext | 
	| RRÅ, V.kh., 9, 64.1 | 
	|   madhunā mardayetkiṃcit tatastena śatāṃśataḥ / | Kontext | 
	| RRS, 11, 13.2 | 
	|   rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // | Kontext | 
	| RRS, 5, 149.2 | 
	|   ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // | Kontext |