| BhPr, 2, 3, 248.2 |
| śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi // | Context |
| RAdhy, 1, 4.1 |
| yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca / | Context |
| RArṇ, 1, 5.1 |
| tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam / | Context |
| RArṇ, 1, 17.2 |
| jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā / | Context |
| RArṇ, 1, 32.3 |
| śrotumicchāmi deveśa vaktumarhasi tattvataḥ // | Context |
| RArṇ, 10, 2.2 |
| prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // | Context |
| RArṇ, 10, 3.2 |
| śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // | Context |
| RArṇ, 10, 6.1 |
| dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu / | Context |
| RArṇ, 10, 30.0 |
| śṛṇu devi pravakṣyāmi karmayogasya vistaram // | Context |
| RArṇ, 11, 14.1 |
| śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / | Context |
| RArṇ, 11, 46.0 |
| param abhrakasattvasya jāraṇaṃ śṛṇu pārvati // | Context |
| RArṇ, 11, 90.0 |
| śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam // | Context |
| RArṇ, 11, 98.0 |
| bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // | Context |
| RArṇ, 11, 163.2 |
| gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu // | Context |
| RArṇ, 12, 2.2 |
| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / | Context |
| RArṇ, 12, 109.1 |
| tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye / | Context |
| RArṇ, 12, 122.0 |
| athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu // | Context |
| RArṇ, 12, 143.0 |
| jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati // | Context |
| RArṇ, 12, 156.0 |
| kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu // | Context |
| RArṇ, 12, 229.3 |
| viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu // | Context |
| RArṇ, 12, 259.1 |
| uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu / | Context |
| RArṇ, 12, 338.2 |
| tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // | Context |
| RArṇ, 13, 2.3 |
| uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā // | Context |
| RArṇ, 13, 15.0 |
| drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu // | Context |
| RArṇ, 14, 174.0 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 15, 207.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Context |
| RArṇ, 16, 28.0 |
| evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam // | Context |
| RArṇ, 16, 110.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 17, 1.2 |
| drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / | Context |
| RArṇ, 17, 89.0 |
| uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu // | Context |
| RArṇ, 17, 166.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 5, 27.3 |
| ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye // | Context |
| RArṇ, 5, 39.2 |
| raktavargastu deveśi pītavargamataḥ śṛṇu / | Context |
| RArṇ, 6, 3.0 |
| abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // | Context |
| RArṇ, 6, 123.0 |
| śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // | Context |
| RArṇ, 7, 2.4 |
| aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // | Context |
| RArṇ, 7, 3.1 |
| kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ / | Context |
| RArṇ, 7, 55.0 |
| evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // | Context |
| RArṇ, 7, 96.0 |
| evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param // | Context |
| RArṇ, 7, 147.1 |
| lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / | Context |
| RArṇ, 8, 24.0 |
| ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // | Context |
| RArṇ, 8, 41.0 |
| bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu // | Context |
| RArṇ, 8, 50.0 |
| bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu // | Context |
| RArṇ, 8, 69.0 |
| hemabījamiti proktaṃ tārabījamataḥ śṛṇu // | Context |
| RArṇ, 8, 73.0 |
| uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // | Context |
| RCint, 8, 61.1 |
| tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā / | Context |
| RHT, 18, 24.2 |
| piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // | Context |
| RMañj, 6, 2.1 |
| yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / | Context |
| RPSudh, 1, 114.2 |
| svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā // | Context |
| RPSudh, 1, 132.0 |
| hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi // | Context |
| RPSudh, 7, 54.1 |
| teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / | Context |
| RRÅ, R.kh., 2, 2.2 |
| śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ / | Context |
| RRÅ, R.kh., 6, 40.1 |
| sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu / | Context |
| RRÅ, V.kh., 2, 14.1 |
| pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu / | Context |
| RSK, 1, 19.2 |
| ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu // | Context |