RArṇ, 12, 258.1 |
dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam / | Kontext |
RCint, 3, 205.2 |
na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet // | Kontext |
RCint, 7, 90.1 |
sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Kontext |
RCint, 8, 195.2 |
guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Kontext |
RCūM, 10, 12.1 |
sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Kontext |
RCūM, 10, 12.2 |
grāsitaścenna yojyo'sau lohe caiva rasāyane // | Kontext |
RCūM, 14, 193.1 |
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / | Kontext |
RHT, 3, 17.2 |
siddhopadeśavidhinā āśitagrāse na śuṣkeṇa // | Kontext |
RMañj, 3, 66.1 |
sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Kontext |
RMañj, 6, 32.1 |
khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ / | Kontext |
RMañj, 6, 85.2 |
śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // | Kontext |
RMañj, 6, 232.2 |
dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet // | Kontext |
RPSudh, 6, 45.2 |
bhojayettakrabhaktaṃ ca tṛtīye prahare khalu // | Kontext |
RRS, 5, 227.1 |
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / | Kontext |
ŚdhSaṃh, 2, 12, 73.2 |
pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ // | Kontext |
ŚdhSaṃh, 2, 12, 75.2 |
kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet // | Kontext |
ŚdhSaṃh, 2, 12, 164.1 |
triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam / | Kontext |