| BhPr, 2, 3, 133.1 |
| bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / | Kontext |
| RCint, 2, 5.1 |
| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Kontext |
| RCint, 3, 198.3 |
| dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // | Kontext |
| RCūM, 16, 29.2 |
| saṃmardito bhavedvāpi roganāśanaśaktimān // | Kontext |
| RCūM, 16, 60.1 |
| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Kontext |
| RCūM, 4, 96.1 |
| kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ / | Kontext |
| RHT, 3, 20.1 |
| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Kontext |
| RHT, 4, 3.1 |
| muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / | Kontext |
| RRĂ…, V.kh., 10, 34.2 |
| tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam // | Kontext |
| RRS, 8, 78.2 |
| kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum / | Kontext |