| RArṇ, 1, 46.1 | 
	| rasavidyā parā vidyā trailokye 'pi sudurlabhā / | Kontext | 
	| RArṇ, 1, 46.1 | 
	| rasavidyā parā vidyā trailokye 'pi sudurlabhā / | Kontext | 
	| RArṇ, 12, 234.1 | 
	| mayā saṃjīvanī vidyā dattā codakarūpiṇī / | Kontext | 
	| RArṇ, 7, 1.3 | 
	| anyacca tādṛśaṃ deva rasavidyopakārakam // | Kontext | 
	| RājNigh, 13, 142.2 | 
	| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext | 
	| RCint, 7, 19.1 | 
	| rasavāde dhātuvāde viṣavāde kvacitkvacit / | Kontext | 
	| RHT, 3, 27.2 | 
	| nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // | Kontext | 
	| RMañj, 1, 12.2 | 
	| etallakṣaṇasaṃyukto rasavidyāgururbhavet // | Kontext | 
	| RMañj, 6, 88.0 | 
	| mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare // | Kontext | 
	| RRÅ, V.kh., 1, 14.2 | 
	| evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet // | Kontext | 
	| RRÅ, V.kh., 1, 19.1 | 
	| vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt / | Kontext | 
	| RRÅ, V.kh., 1, 21.2 | 
	| tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // | Kontext | 
	| RRÅ, V.kh., 19, 131.3 | 
	| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // | Kontext |