| RArṇ, 1, 9.1 | 
	| piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ / | Kontext | 
	| RArṇ, 1, 9.1 | 
	| piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ / | Kontext | 
	| RArṇ, 1, 10.1 | 
	| yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ / | Kontext | 
	| RArṇ, 1, 11.2 | 
	| śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // | Kontext | 
	| RArṇ, 1, 12.2 | 
	| ṣaḍdarśane'pi muktistu darśitā piṇḍapātane // | Kontext | 
	| RArṇ, 1, 16.2 | 
	| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Kontext | 
	| RArṇ, 1, 16.2 | 
	| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Kontext | 
	| RArṇ, 1, 20.1 | 
	| jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / | Kontext | 
	| RArṇ, 1, 28.2 | 
	| tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // | Kontext | 
	| RArṇ, 1, 46.2 | 
	| bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // | Kontext | 
	| RArṇ, 1, 57.1 | 
	| siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ / | Kontext | 
	| RArṇ, 11, 2.3 | 
	| tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // | Kontext | 
	| RArṇ, 11, 3.1 | 
	| mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / | Kontext | 
	| RArṇ, 11, 3.2 | 
	| yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // | Kontext | 
	| RArṇ, 11, 152.2 | 
	| dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // | Kontext | 
	| RArṇ, 12, 15.3 | 
	| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Kontext | 
	| RArṇ, 12, 78.2 | 
	| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Kontext | 
	| RArṇ, 16, 26.1 | 
	| lokānugrahakartā ca bhuktimuktipradāyakaḥ / | Kontext | 
	| RArṇ, 16, 82.1 | 
	| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Kontext | 
	| RArṇ, 16, 108.3 | 
	| purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ // | Kontext | 
	| RCint, 3, 42.3 | 
	| tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // | Kontext | 
	| RCint, 3, 43.1 | 
	| mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / | Kontext | 
	| RCūM, 16, 3.2 | 
	| bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // | Kontext | 
	| RHT, 4, 4.2 | 
	| bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam // | Kontext | 
	| RRÅ, R.kh., 1, 1.1 | 
	| varālakaḥ svargāpavargavisphārau bhuvanasyodaye yathā / | Kontext | 
	| RRÅ, V.kh., 1, 32.2 | 
	| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Kontext | 
	| RRÅ, V.kh., 12, 37.2 | 
	| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Kontext |