| RArṇ, 1, 34.2 |
| dvayośca yo raso devi mahāmaithunasambhavaḥ // | Kontext |
| RCint, 3, 53.2 |
| āliṅgane dvau priyatvācchivaretasaḥ // | Kontext |
| RCint, 3, 200.2 |
| ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // | Kontext |
| RCint, 3, 202.2 |
| maithunāccalite śukre jāyate prāṇasaṃśayaḥ // | Kontext |
| RCint, 3, 203.0 |
| yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet // | Kontext |
| RCint, 8, 25.1 |
| ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / | Kontext |
| RCint, 8, 25.1 |
| ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / | Kontext |
| RCint, 8, 176.2 |
| tatkṣaṇavināśahetūn maithunakopaśramān dūre // | Kontext |
| RCint, 8, 240.2 |
| vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām // | Kontext |
| RCint, 8, 247.1 |
| bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ / | Kontext |
| RCint, 8, 268.2 |
| vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // | Kontext |
| RCūM, 15, 5.1 |
| devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum / | Kontext |
| RCūM, 15, 7.1 |
| taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā / | Kontext |
| RMañj, 2, 60.1 |
| abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā / | Kontext |
| RMañj, 6, 66.1 |
| vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā / | Kontext |
| RMañj, 6, 113.1 |
| varjayenmaithunaṃ tāvadyāvanno balavān bhavet / | Kontext |
| RMañj, 6, 121.1 |
| na cānnapāne parihāramasti na śītavātādhvani maithune ca / | Kontext |
| RMañj, 6, 264.1 |
| vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca / | Kontext |
| RMañj, 6, 285.1 |
| ratikāle ratānte vā punaḥ sevyo rasottamaḥ / | Kontext |
| RPSudh, 3, 13.1 |
| lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate / | Kontext |
| RRĂ…, R.kh., 4, 48.2 |
| valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Kontext |
| RRS, 11, 100.2 |
| sā yojyā kāmakāle tu kāmayetkāminī svayam // | Kontext |
| RRS, 11, 104.3 |
| nīrasānāmapi nÂṝṇāṃ yoṣā syātsaṃgamotsukā // | Kontext |
| RRS, 11, 110.2 |
| ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // | Kontext |
| RRS, 11, 110.2 |
| ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // | Kontext |
| RSK, 1, 2.2 |
| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Kontext |
| ŚdhSaṃh, 2, 12, 70.1 |
| vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune / | Kontext |