| BhPr, 2, 3, 134.2 |
| vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre / | Kontext |
| RājNigh, 13, 115.2 |
| vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // | Kontext |
| RCūM, 16, 46.2 |
| hinasti sakalān rogān saptavāreṇa rogiṇam // | Kontext |
| RCūM, 4, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Kontext |
| RMañj, 6, 85.1 |
| vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / | Kontext |
| RMañj, 6, 105.1 |
| pradadyādrogiṇe tīvramohavismṛtiśāntaye / | Kontext |
| RMañj, 6, 107.1 |
| bhojanecchā yadā tasya jāyate rogiṇastadā / | Kontext |
| RRÅ, R.kh., 1, 3.1 |
| vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca / | Kontext |
| RRÅ, R.kh., 1, 5.1 |
| rasakhaṇḍe tu vaidyānāṃ vyādhitānāṃ rasendrake / | Kontext |
| RRÅ, R.kh., 1, 17.1 |
| vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat / | Kontext |
| RRS, 11, 122.1 |
| athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram / | Kontext |
| RRS, 8, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Kontext |