| RArṇ, 12, 297.2 | 
	|   māsena śāstrasampattiṃ jñātvā devi balābalam / | Context | 
	| RArṇ, 12, 368.1 | 
	|   prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / | Context | 
	| RCint, 7, 69.2 | 
	|   muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ / | Context | 
	| RCint, 8, 11.1 | 
	|   caturguṇe tu tejasvī sarvaśāstraviśāradaḥ / | Context | 
	| RCint, 8, 103.1 | 
	|   nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam / | Context | 
	| RCūM, 10, 54.1 | 
	|   drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam / | Context | 
	| RCūM, 4, 1.2 | 
	|   paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // | Context | 
	| RCūM, 4, 5.1 | 
	|   śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi / | Context | 
	| RHT, 18, 76.1 | 
	|   evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Context | 
	| RMañj, 1, 12.1 | 
	|   sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Context | 
	| RPSudh, 1, 45.2 | 
	|   karaṇīyaṃ prayatnena rasaśāstrasya vartmanā // | Context | 
	| RPSudh, 1, 133.2 | 
	|   śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // | Context | 
	| RPSudh, 1, 147.2 | 
	|   vedhate kuntavedhaḥ syāditi śāstravido 'bruvan // | Context | 
	| RPSudh, 1, 151.2 | 
	|   tathā raktagaṇenaiva kartavyaṃ śāstravartmanā // | Context | 
	| RPSudh, 1, 157.2 | 
	|   śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam // | Context | 
	| RPSudh, 1, 159.1 | 
	|   yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / | Context | 
	| RPSudh, 10, 1.2 | 
	|   tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // | Context | 
	| RPSudh, 10, 50.3 | 
	|   tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ // | Context | 
	| RPSudh, 2, 35.2 | 
	|   rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham // | Context | 
	| RPSudh, 3, 1.1 | 
	|   atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ / | Context | 
	| RPSudh, 3, 13.3 | 
	|   sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Context | 
	| RPSudh, 4, 1.2 | 
	|   anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // | Context | 
	| RPSudh, 4, 58.2 | 
	|   saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ // | Context | 
	| RPSudh, 4, 118.2 | 
	|   anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // | Context | 
	| RPSudh, 6, 59.2 | 
	|   gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // | Context | 
	| RPSudh, 7, 21.2 | 
	|   teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // | Context | 
	| RRÅ, R.kh., 1, 4.2 | 
	|   pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam // | Context | 
	| RRÅ, R.kh., 1, 18.1 | 
	|   anekarasaśāstreṣu saṃhitāsvāgameṣu ca / | Context | 
	| RRÅ, R.kh., 1, 20.2 | 
	|   kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit // | Context | 
	| RRÅ, R.kh., 1, 26.1 | 
	|   avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak / | Context | 
	| RRÅ, R.kh., 2, 2.1 | 
	|   dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / | Context | 
	| RRÅ, V.kh., 1, 75.2 | 
	|   tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām // | Context | 
	| RRÅ, V.kh., 6, 1.4 | 
	|   tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam // | Context | 
	| RRÅ, V.kh., 6, 76.1 | 
	|   cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ / | Context | 
	| RRS, 8, 1.2 | 
	|   paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // | Context |