| ÅK, 1, 25, 25.1 | 
	| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / | Kontext | 
	| ÅK, 1, 26, 236.1 | 
	| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / | Kontext | 
	| BhPr, 2, 3, 28.0 | 
	| ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam // | Kontext | 
	| RAdhy, 1, 30.1 | 
	| krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ / | Kontext | 
	| RAdhy, 1, 51.1 | 
	| palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / | Kontext | 
	| RAdhy, 1, 261.1 | 
	| tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam / | Kontext | 
	| RAdhy, 1, 347.1 | 
	| bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa / | Kontext | 
	| RArṇ, 11, 93.1 | 
	| hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / | Kontext | 
	| RArṇ, 12, 272.2 | 
	| krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // | Kontext | 
	| RArṇ, 14, 81.2 | 
	| mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam // | Kontext | 
	| RArṇ, 14, 156.1 | 
	| mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam / | Kontext | 
	| RArṇ, 14, 156.2 | 
	| śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet // | Kontext | 
	| RArṇ, 17, 80.0 | 
	| evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam // | Kontext | 
	| RArṇ, 4, 56.1 | 
	| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / | Kontext | 
	| RArṇ, 7, 101.2 | 
	| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // | Kontext | 
	| RArṇ, 8, 8.2 | 
	| raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // | Kontext | 
	| RArṇ, 8, 13.1 | 
	| ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ / | Kontext | 
	| RājNigh, 13, 25.2 | 
	| sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa // | Kontext | 
	| RCint, 3, 81.2 | 
	| dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet // | Kontext | 
	| RCint, 3, 114.0 | 
	| tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // | Kontext | 
	| RCint, 3, 121.2 | 
	| taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // | Kontext | 
	| RCint, 3, 126.2 | 
	| taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Kontext | 
	| RCint, 4, 32.1 | 
	| triphalotthakaṣāyasya palānyādāya ṣoḍaśa / | Kontext | 
	| RCint, 8, 20.1 | 
	| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext | 
	| RCint, 8, 71.2 | 
	| puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // | Kontext | 
	| RCūM, 14, 6.1 | 
	| etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext | 
	| RCūM, 4, 27.1 | 
	| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ / | Kontext | 
	| RCūM, 5, 19.1 | 
	| tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / | Kontext | 
	| RHT, 15, 16.1 | 
	| ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ / | Kontext | 
	| RHT, 2, 10.2 | 
	| upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā // | Kontext | 
	| RHT, 3, 12.2 | 
	| aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // | Kontext | 
	| RKDh, 1, 1, 55.2 | 
	| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext | 
	| RKDh, 1, 1, 109.1 | 
	| ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / | Kontext | 
	| RMañj, 6, 93.1 | 
	| bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / | Kontext | 
	| RPSudh, 1, 38.1 | 
	| kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ / | Kontext | 
	| RPSudh, 4, 90.2 | 
	| vipacedagniyogena yāmaṣoḍaśamātrayā // | Kontext | 
	| RPSudh, 5, 5.2 | 
	| anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // | Kontext | 
	| RRÅ, R.kh., 4, 39.2 | 
	| mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā / | Kontext | 
	| RRÅ, R.kh., 6, 40.2 | 
	| triphalotthakaṣāyasya palānyādāya ṣoḍaśa // | Kontext | 
	| RRÅ, R.kh., 8, 82.2 | 
	| yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 13, 42.1 | 
	| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 15, 100.1 | 
	| tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 18, 113.2 | 
	| evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // | Kontext | 
	| RRÅ, V.kh., 18, 120.2 | 
	| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Kontext | 
	| RRÅ, V.kh., 18, 120.2 | 
	| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Kontext | 
	| RRÅ, V.kh., 20, 79.2 | 
	| etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // | Kontext | 
	| RRÅ, V.kh., 5, 31.1 | 
	| niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / | Kontext | 
	| RRÅ, V.kh., 6, 66.1 | 
	| bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 6, 67.1 | 
	| mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 6, 109.1 | 
	| svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet / | Kontext | 
	| RRÅ, V.kh., 8, 116.2 | 
	| tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // | Kontext | 
	| RRÅ, V.kh., 8, 127.1 | 
	| grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / | Kontext | 
	| RRÅ, V.kh., 9, 60.1 | 
	| bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 9, 101.1 | 
	| mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa / | Kontext | 
	| RRS, 5, 7.1 | 
	| etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Kontext | 
	| RRS, 8, 24.1 | 
	| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / | Kontext | 
	| RRS, 9, 7.2 | 
	| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Kontext | 
	| RRS, 9, 43.1 | 
	| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam / | Kontext | 
	| RRS, 9, 77.2 | 
	| ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // | Kontext | 
	| RSK, 1, 20.1 | 
	| kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam / | Kontext | 
	| RSK, 2, 4.2 | 
	| etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam // | Kontext | 
	| RSK, 2, 41.2 | 
	| ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // | Kontext | 
	| RSK, 2, 63.1 | 
	| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 108.1 | 
	| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / | Kontext | 
	| ŚdhSaṃh, 2, 12, 181.2 | 
	| ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa // | Kontext |