| RArṇ, 12, 15.3 | 
	| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Kontext | 
	| RArṇ, 12, 78.2 | 
	| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Kontext | 
	| RArṇ, 16, 82.1 | 
	| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Kontext | 
	| RArṇ, 16, 108.3 | 
	| purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ // | Kontext | 
	| RArṇ, 6, 76.1 | 
	| dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet / | Kontext | 
	| RājNigh, 13, 143.2 | 
	| śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca // | Kontext | 
	| RājNigh, 13, 143.2 | 
	| śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca // | Kontext | 
	| RājNigh, 13, 170.2 | 
	| yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // | Kontext | 
	| RājNigh, 13, 178.2 | 
	| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Kontext | 
	| RCint, 3, 97.2 | 
	| yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute // | Kontext | 
	| RRĂ…, R.kh., 1, 10.1 | 
	| āyurdraviṇamārogyaṃ vahnir medhā mahad balam / | Kontext |