| BhPr, 1, 8, 15.2 | 
	| tato rudraḥ samabhavad vaiśvānara iva jvalan // | Kontext | 
	| RArṇ, 15, 81.2 | 
	| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // | Kontext | 
	| RCint, 3, 198.2 | 
	| koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam / | Kontext | 
	| RCint, 3, 199.2 | 
	| viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // | Kontext | 
	| RCint, 8, 33.1 | 
	| tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya / | Kontext | 
	| RCūM, 14, 114.2 | 
	| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext | 
	| RCūM, 15, 22.1 | 
	| indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / | Kontext | 
	| RCūM, 16, 69.2 | 
	| rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // | Kontext | 
	| RPSudh, 1, 4.1 | 
	| giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / | Kontext | 
	| RRÅ, R.kh., 1, 12.2 | 
	| mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // | Kontext | 
	| RRÅ, R.kh., 1, 33.2 | 
	| sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 1.2 | 
	| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext | 
	| RRS, 5, 138.2 | 
	| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |