| RArṇ, 1, 13.1 |
| karāmalakavat sāpi pratyakṣaṃ nopalabhyate / | Kontext |
| RCint, 3, 25.1 |
| naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake / | Kontext |
| RHT, 16, 21.1 |
| svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / | Kontext |
| RHT, 16, 23.2 |
| jñātvā parivartya tato nibadhnāti sūtarājaṃ ca // | Kontext |
| RHT, 5, 40.2 |
| ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam // | Kontext |
| RHT, 5, 41.1 |
| jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam / | Kontext |
| RKDh, 1, 1, 40.2 |
| svāṅgaśītaṃ tato jñātvā rasatantravicakṣaṇaḥ // | Kontext |
| RPSudh, 1, 53.2 |
| svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // | Kontext |
| RPSudh, 2, 21.1 |
| svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet / | Kontext |
| RPSudh, 2, 41.1 |
| svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām / | Kontext |
| RRÅ, R.kh., 1, 22.2 |
| yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / | Kontext |
| RRÅ, R.kh., 3, 5.2 |
| svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam // | Kontext |
| RRÅ, R.kh., 6, 7.2 |
| bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ // | Kontext |
| RRÅ, V.kh., 16, 121.2 |
| dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // | Kontext |
| ŚdhSaṃh, 2, 12, 14.2 |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 103.1 |
| svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat / | Kontext |