| RCūM, 15, 1.1 |
| rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / | Kontext |
| RHT, 11, 12.1 |
| nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya / | Kontext |
| RMañj, 6, 234.1 |
| rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ / | Kontext |
| RPSudh, 1, 12.2 |
| vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // | Kontext |
| RPSudh, 2, 101.0 |
| prakāśito mayā samyak nātra kāryā vicāraṇā // | Kontext |
| RPSudh, 3, 13.3 |
| sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Kontext |
| RPSudh, 4, 57.1 |
| yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / | Kontext |
| RRÅ, R.kh., 1, 22.3 |
| tattallokahitārthāya prakaṭīkriyate 'dhunā // | Kontext |
| RRÅ, V.kh., 1, 8.1 |
| rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā / | Kontext |
| RRÅ, V.kh., 1, 11.1 |
| sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā / | Kontext |
| RRÅ, V.kh., 18, 97.1 |
| karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ / | Kontext |
| RRÅ, V.kh., 18, 98.1 |
| gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam / | Kontext |
| RRÅ, V.kh., 18, 98.2 |
| vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam // | Kontext |
| RRÅ, V.kh., 20, 119.2 |
| muñcatyasau drute nāge guhyādguhyaṃ prakāśitam // | Kontext |