| ÅK, 1, 25, 40.2 |
| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // | Kontext |
| ÅK, 1, 25, 70.1 |
| bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / | Kontext |
| ÅK, 1, 26, 170.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| ÅK, 2, 1, 224.1 |
| evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet / | Kontext |
| RAdhy, 1, 309.2 |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Kontext |
| RAdhy, 1, 413.1 |
| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Kontext |
| RAdhy, 1, 429.2 |
| niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // | Kontext |
| RArṇ, 12, 21.1 |
| grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake / | Kontext |
| RArṇ, 12, 145.3 |
| tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // | Kontext |
| RArṇ, 12, 159.1 |
| bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ / | Kontext |
| RArṇ, 17, 56.1 |
| atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye / | Kontext |
| RCint, 7, 82.0 |
| tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // | Kontext |
| RCint, 8, 192.1 |
| muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya / | Kontext |
| RCūM, 11, 68.2 |
| manohvāsattvavat sattvamañjanānāṃ samāharet // | Kontext |
| RCūM, 11, 80.2 |
| tuvarīsattvavat sattvametasyāpi samāharet // | Kontext |
| RCūM, 11, 109.2 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
| RCūM, 12, 62.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
| RCūM, 12, 62.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
| RCūM, 14, 228.3 |
| evaṃ kandukayantreṇa sarvatailānyupāharet // | Kontext |
| RCūM, 15, 15.2 |
| ānīyate sa vijñeyaḥ pārado gadapāradaḥ // | Kontext |
| RCūM, 4, 42.2 |
| samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate // | Kontext |
| RCūM, 4, 72.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Kontext |
| RCūM, 5, 119.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| RHT, 5, 56.2 |
| ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // | Kontext |
| RHT, 6, 8.1 |
| grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre / | Kontext |
| RKDh, 1, 1, 42.2 |
| āhartuṃ gandhakādīnāṃ tailam etat prayujyate // | Kontext |
| RMañj, 1, 33.2 |
| athavā hiṅgulāt sūtaṃ grāhayet tannigadyate // | Kontext |
| RPSudh, 10, 22.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // | Kontext |
| RPSudh, 5, 88.2 |
| anenaiva vidhānena tāpyasatvaṃ samāharet // | Kontext |
| RPSudh, 6, 66.2 |
| saurāṣṭrīsatvavat sattvametasyāpi samāharet // | Kontext |
| RPSudh, 6, 80.1 |
| daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / | Kontext |
| RRÅ, R.kh., 1, 20.1 |
| tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam / | Kontext |
| RRÅ, R.kh., 4, 9.2 |
| tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // | Kontext |
| RRÅ, R.kh., 7, 47.2 |
| asādhyān mocayet sattvān mṛttikādeśca kā kathā // | Kontext |
| RRÅ, R.kh., 7, 50.2 |
| kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat // | Kontext |
| RRÅ, R.kh., 7, 51.2 |
| pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca // | Kontext |
| RRÅ, R.kh., 7, 52.1 |
| tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / | Kontext |
| RRÅ, R.kh., 7, 56.0 |
| grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // | Kontext |
| RRÅ, V.kh., 10, 39.2 |
| eteṣvekā vasā grāhyā pūrvatailaṃ samāharet // | Kontext |
| RRÅ, V.kh., 10, 40.2 |
| puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // | Kontext |
| RRÅ, V.kh., 10, 46.2 |
| tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase // | Kontext |
| RRÅ, V.kh., 13, 15.2 |
| muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak // | Kontext |
| RRÅ, V.kh., 13, 43.2 |
| śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam // | Kontext |
| RRÅ, V.kh., 13, 46.0 |
| chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // | Kontext |
| RRÅ, V.kh., 13, 49.0 |
| puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake // | Kontext |
| RRÅ, V.kh., 13, 50.3 |
| tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 13, 60.0 |
| śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 13, 62.2 |
| pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // | Kontext |
| RRÅ, V.kh., 13, 80.0 |
| rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi // | Kontext |
| RRÅ, V.kh., 15, 43.1 |
| prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet / | Kontext |
| RRÅ, V.kh., 15, 43.2 |
| bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet / | Kontext |
| RRÅ, V.kh., 15, 58.1 |
| mahārasaiścoparasairyatkiṃcitsatvamāharet / | Kontext |
| RRÅ, V.kh., 15, 79.1 |
| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret / | Kontext |
| RRÅ, V.kh., 16, 2.2 |
| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Kontext |
| RRÅ, V.kh., 16, 4.0 |
| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Kontext |
| RRÅ, V.kh., 16, 5.2 |
| abhravadgrāhayetsatvaṃ rasarājasya bandhakam // | Kontext |
| RRÅ, V.kh., 16, 7.2 |
| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 16, 8.3 |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Kontext |
| RRÅ, V.kh., 16, 10.1 |
| kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet / | Kontext |
| RRÅ, V.kh., 16, 13.3 |
| tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai // | Kontext |
| RRÅ, V.kh., 16, 14.1 |
| bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet / | Kontext |
| RRÅ, V.kh., 17, 3.2 |
| snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet // | Kontext |
| RRÅ, V.kh., 17, 48.1 |
| aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake / | Kontext |
| RRÅ, V.kh., 18, 3.1 |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / | Kontext |
| RRÅ, V.kh., 19, 76.1 |
| cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet / | Kontext |
| RRÅ, V.kh., 19, 81.1 |
| nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 2, 48.1 |
| athavā hiṃgulāt sūtaṃ grāhayettannigadyate / | Kontext |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext |
| RRÅ, V.kh., 3, 77.1 |
| nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet / | Kontext |
| RRÅ, V.kh., 6, 1.1 |
| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Kontext |
| RRÅ, V.kh., 6, 23.2 |
| tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ // | Kontext |
| RRÅ, V.kh., 6, 26.1 |
| śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam / | Kontext |
| RRÅ, V.kh., 6, 47.2 |
| śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret // | Kontext |
| RRÅ, V.kh., 8, 120.2 |
| pūrvavadvālukāyantre paktvā sattvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 132.1 |
| guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet / | Kontext |
| RRÅ, V.kh., 8, 135.1 |
| śoṣitaṃ lavaṇaṃ tasmātsamādāya prayatnataḥ / | Kontext |
| RRS, 10, 24.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| RRS, 10, 73.2 |
| etebhyastailamādāya rasakarmaṇi yojayet // | Kontext |
| RRS, 2, 33.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Kontext |
| RRS, 3, 56.0 |
| tuvarīsattvavatsattvametasyāpi samāharet // | Kontext |
| RRS, 3, 108.0 |
| manohvāsattvavat sattvam añjanānāṃ samāharet // | Kontext |
| RRS, 3, 112.0 |
| rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // | Kontext |
| RRS, 3, 132.0 |
| tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet // | Kontext |
| RRS, 3, 151.0 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
| RRS, 4, 68.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / | Kontext |
| RRS, 5, 237.2 |
| evaṃ kandukayantreṇa sarvatailānyupāharet // | Kontext |
| RRS, 5, 241.0 |
| mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret // | Kontext |
| RRS, 5, 242.0 |
| kvāthai raktāpāmārgasya vākucītailamāharet // | Kontext |
| RRS, 5, 243.3 |
| dhānyarāśigataṃ paścāduddhṛtya tailamāharet // | Kontext |
| RRS, 8, 39.2 |
| samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate // | Kontext |
| RRS, 8, 49.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Kontext |
| RSK, 1, 12.2 |
| hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 95.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |