| RArṇ, 1, 11.1 |
| tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ / | Kontext |
| RArṇ, 11, 103.1 |
| rakṣitavyaṃ prayatnena lokapālāṣṭakena ca / | Kontext |
| RArṇ, 12, 186.3 |
| ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // | Kontext |
| RArṇ, 12, 201.1 |
| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Kontext |
| RArṇ, 12, 201.1 |
| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Kontext |
| RArṇ, 12, 201.1 |
| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Kontext |
| RArṇ, 12, 201.1 |
| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Kontext |
| RArṇ, 12, 201.2 |
| oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / | Kontext |
| RArṇ, 12, 201.2 |
| oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / | Kontext |
| RArṇ, 17, 147.0 |
| niṣecayecca śataśo dalaṃ rajyati rakṣitam // | Kontext |
| RCint, 3, 6.2 |
| nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // | Kontext |
| RMañj, 6, 24.2 |
| ato viśeṣato rakṣedyakṣmiṇo malaretasī // | Kontext |
| RMañj, 6, 97.1 |
| tridinaṃ muśalīkandairbhāvayed gharmarakṣitam / | Kontext |
| RRÅ, R.kh., 1, 24.3 |
| so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Kontext |
| RRÅ, R.kh., 3, 18.2 |
| tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ / | Kontext |
| RRÅ, V.kh., 1, 1.2 |
| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext |
| RRÅ, V.kh., 19, 100.2 |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Kontext |
| RRÅ, V.kh., 4, 60.2 |
| yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / | Kontext |