| ÅK, 1, 26, 80.2 |
| mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // | Kontext |
| ÅK, 1, 26, 206.1 |
| tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / | Kontext |
| BhPr, 2, 3, 13.1 |
| nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / | Kontext |
| RAdhy, 1, 59.2 |
| saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam // | Kontext |
| RAdhy, 1, 274.2 |
| saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // | Kontext |
| RAdhy, 1, 293.1 |
| taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / | Kontext |
| RAdhy, 1, 331.1 |
| taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā / | Kontext |
| RAdhy, 1, 341.1 |
| sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / | Kontext |
| RAdhy, 1, 345.2 |
| liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // | Kontext |
| RAdhy, 1, 349.1 |
| tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / | Kontext |
| RAdhy, 1, 372.1 |
| taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / | Kontext |
| RArṇ, 4, 11.2 |
| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // | Kontext |
| RCint, 3, 22.3 |
| tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // | Kontext |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Kontext |
| RCint, 6, 36.2 |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Kontext |
| RCūM, 14, 201.2 |
| paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret // | Kontext |
| RCūM, 4, 64.2 |
| nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // | Kontext |
| RCūM, 5, 36.1 |
| pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam / | Kontext |
| RCūM, 5, 64.1 |
| prādeśamātranalikā mṛdāliptasusaṃdhikā / | Kontext |
| RCūM, 5, 73.2 |
| saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ // | Kontext |
| RCūM, 5, 74.1 |
| saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ / | Kontext |
| RCūM, 5, 82.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / | Kontext |
| RCūM, 5, 131.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Kontext |
| RKDh, 1, 1, 34.1 |
| rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā / | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 39.2 |
| vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // | Kontext |
| RKDh, 1, 1, 56.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet // | Kontext |
| RKDh, 1, 1, 149.1 |
| kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / | Kontext |
| RKDh, 1, 1, 178.1 |
| śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / | Kontext |
| RPSudh, 1, 83.2 |
| vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet // | Kontext |
| RPSudh, 10, 33.2 |
| dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 12, 29.2 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // | Kontext |
| RRÅ, V.kh., 14, 31.1 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / | Kontext |
| RRÅ, V.kh., 16, 38.1 |
| tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 16, 87.2 |
| mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // | Kontext |
| RRÅ, V.kh., 16, 88.1 |
| punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 19, 90.2 |
| saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 20, 38.1 |
| ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / | Kontext |
| RRÅ, V.kh., 3, 21.1 |
| mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai / | Kontext |
| RRÅ, V.kh., 4, 6.1 |
| kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / | Kontext |
| RRÅ, V.kh., 6, 41.1 |
| dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 18.2 |
| ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ // | Kontext |
| RRÅ, V.kh., 8, 101.2 |
| kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet // | Kontext |
| RRS, 10, 36.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RRS, 9, 8.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / | Kontext |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Kontext |
| RRS, 9, 20.2 |
| saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi // | Kontext |
| RRS, 9, 35.1 |
| bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet / | Kontext |
| RRS, 9, 38.2 |
| liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // | Kontext |
| RRS, 9, 70.1 |
| mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / | Kontext |
| RSK, 1, 21.1 |
| saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā / | Kontext |
| ŚdhSaṃh, 2, 11, 12.1 |
| nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ / | Kontext |