| RArṇ, 1, 5.1 |
| tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam / | Kontext |
| RArṇ, 12, 72.0 |
| tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī // | Kontext |
| RājNigh, 13, 219.2 |
| avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // | Kontext |
| RMañj, 1, 10.1 |
| vidyāṃ gṛhītumicchanti cauryacchadmabalādinā / | Kontext |
| RPSudh, 10, 1.2 |
| tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ // | Kontext |
| RRÅ, R.kh., 2, 2.1 |
| dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai / | Kontext |
| RRÅ, R.kh., 4, 20.0 |
| sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // | Kontext |
| RRÅ, R.kh., 4, 51.1 |
| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Kontext |
| RRÅ, V.kh., 20, 62.2 |
| siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // | Kontext |
| RRÅ, V.kh., 4, 1.2 |
| yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt / | Kontext |