RCint, 6, 77.2 |
prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // | Kontext |
RCūM, 14, 25.3 |
na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // | Kontext |
RCūM, 15, 16.2 |
itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ // | Kontext |
RCūM, 15, 51.1 |
yadā yadā bhavetsūto grāsājīrṇena bādhitaḥ / | Kontext |
RMañj, 6, 35.2 |
ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
RPSudh, 5, 113.2 |
jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu // | Kontext |
RRÃ…, R.kh., 2, 1.1 |
niḥsāraṃ vīkṣya viśvaṃ gadavikalavapur vyāptam evātitaptam / | Kontext |