| BhPr, 2, 3, 231.1 |
| pacet tryaham ajāmūtre dolāyantre manaḥśilām / | Kontext |
| BhPr, 2, 3, 231.2 |
| bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati // | Kontext |
| RAdhy, 1, 187.1 |
| sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / | Kontext |
| RAdhy, 1, 384.2 |
| kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ // | Kontext |
| RArṇ, 12, 217.1 |
| ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet / | Kontext |
| RArṇ, 6, 133.2 |
| ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet / | Kontext |
| RArṇ, 7, 148.1 |
| tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam / | Kontext |
| RCint, 3, 61.1 |
| sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / | Kontext |
| RCint, 3, 83.1 |
| ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / | Kontext |
| RCint, 7, 42.1 |
| tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate / | Kontext |
| RCint, 7, 42.2 |
| ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ / | Kontext |
| RCint, 7, 84.2 |
| saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / | Kontext |
| RCint, 7, 95.2 |
| dinamekamajāmūtre bhṛṅgarājarase'pi vā // | Kontext |
| RCint, 8, 76.2 |
| gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // | Kontext |
| RCūM, 14, 51.1 |
| dhmātvājāmūtramadhye tu sakṛdeva nimajjayet / | Kontext |
| RCūM, 9, 16.2 |
| hastyaśvavanitādhenugardabhīchāgikāvikāḥ // | Kontext |
| RHT, 10, 14.2 |
| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // | Kontext |
| RKDh, 1, 1, 21.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext |
| RKDh, 1, 1, 177.1 |
| narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet / | Kontext |
| RMañj, 1, 30.1 |
| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Kontext |
| RMañj, 3, 55.2 |
| vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // | Kontext |
| RMañj, 3, 63.1 |
| etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām / | Kontext |
| RMañj, 6, 37.2 |
| varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // | Kontext |
| RMañj, 6, 245.1 |
| snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / | Kontext |
| RPSudh, 4, 85.1 |
| ajāśakṛt varā tulyā cūrṇitā ca niśā tathā / | Kontext |
| RRÅ, R.kh., 2, 10.2 |
| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Kontext |
| RRÅ, R.kh., 2, 44.1 |
| narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet / | Kontext |
| RRÅ, R.kh., 3, 15.1 |
| suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / | Kontext |
| RRÅ, R.kh., 7, 10.1 |
| ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā / | Kontext |
| RRÅ, R.kh., 7, 10.2 |
| saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye // | Kontext |
| RRÅ, R.kh., 7, 44.1 |
| guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ / | Kontext |
| RRÅ, R.kh., 7, 49.4 |
| tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet // | Kontext |
| RRÅ, V.kh., 13, 8.2 |
| godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet // | Kontext |
| RRÅ, V.kh., 13, 21.1 |
| ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam / | Kontext |
| RRÅ, V.kh., 13, 52.1 |
| sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 13, 59.1 |
| ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet / | Kontext |
| RRÅ, V.kh., 13, 62.1 |
| ajākṣīrairdinaṃ mardyam athavāmlena kenacit / | Kontext |
| RRÅ, V.kh., 13, 63.2 |
| ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet // | Kontext |
| RRÅ, V.kh., 16, 8.2 |
| ajāmūtrais trisaptāhaṃ bhāvayedātape khare / | Kontext |
| RRÅ, V.kh., 19, 61.1 |
| sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet / | Kontext |
| RRÅ, V.kh., 2, 46.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 20, 110.2 |
| tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // | Kontext |
| RRÅ, V.kh., 3, 68.1 |
| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Kontext |
| RRÅ, V.kh., 3, 69.0 |
| karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake // | Kontext |
| RRS, 10, 85.1 |
| hastyaśvavanitā dhenurgardabhī chāgikāvikā / | Kontext |
| ŚdhSaṃh, 2, 11, 72.2 |
| pacet tryaham ajāmūtrair dolāyantre manaḥśilām // | Kontext |
| ŚdhSaṃh, 2, 11, 73.1 |
| bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati / | Kontext |
| ŚdhSaṃh, 2, 12, 150.1 |
| varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / | Kontext |
| ŚdhSaṃh, 2, 12, 172.1 |
| mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / | Kontext |
| ŚdhSaṃh, 2, 12, 294.1 |
| ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt / | Kontext |
| ŚdhSaṃh, 2, 12, 294.2 |
| ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // | Kontext |