| RArṇ, 12, 217.1 |
| ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet / | Kontext |
| RArṇ, 12, 355.2 |
| ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet // | Kontext |
| RArṇ, 14, 130.3 |
| ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet // | Kontext |
| RArṇ, 14, 159.2 |
| bālavatsapurīṣaṃ ca strīstanyena ca peṣayet // | Kontext |
| RArṇ, 14, 161.2 |
| stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 15, 94.2 |
| stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // | Kontext |
| RArṇ, 7, 22.1 |
| śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Kontext |
| RCūM, 15, 48.1 |
| tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ / | Kontext |
| RPSudh, 5, 82.2 |
| gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // | Kontext |
| RPSudh, 6, 41.2 |
| śukapicchastu maricasamāṃśena tu kalkitaḥ // | Kontext |
| RRÅ, R.kh., 2, 21.1 |
| aprasūtagavāṃ mūtre peṣayed raktamūlikām / | Kontext |
| RRÅ, R.kh., 2, 31.2 |
| saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 3, 24.2 |
| peṣayedravidugdhena tena mūṣāṃ pralepayet // | Kontext |
| RRÅ, R.kh., 4, 16.2 |
| peṣayetsahadevyātha lepayet tāmrasaṃpuṭam // | Kontext |
| RRÅ, R.kh., 7, 21.2 |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // | Kontext |
| RRÅ, V.kh., 11, 30.1 |
| lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam / | Kontext |
| RRÅ, V.kh., 13, 17.2 |
| kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet // | Kontext |
| RRÅ, V.kh., 16, 9.1 |
| gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam / | Kontext |
| RRÅ, V.kh., 6, 12.2 |
| marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // | Kontext |
| RRÅ, V.kh., 9, 51.2 |
| kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // | Kontext |
| RRS, 11, 116.1 |
| devadālīṃ harikrāntāmāranālena peṣayet / | Kontext |